________________
आगम
(४३)
प्रत
सूत्रांक
[H]
गाथा
||३-४८||
दीप
अनुक्रम [३-४८]
अध्ययनं [१],
मूलं [-] / गाथा ||३-४८/३-४८||
निर्युक्तिः [३०...६४/३०-६४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
श्रीउत्तरा०पायैः, ममैवायं अनुग्रह इतिकृत्वा प्रियेणैवेनं प्रसादयेत्, तत्कथं प्रसादयेत् , उच्यते-'विज्झविज्ज पंजलियडो' विज्झवणं क्षामणमित्यर्थः, विससेण झाएज्जा विज्झवेज्ज, प्रसादनं विध्यापनमिति च पुनरभिधानानुप्रदर्शनाददोषः, बंधानुलोम्याद् वा तदेवं वद्दज्ज णो पुणोत्तिय ॥ आचार्य विनयश्रुतमिदं 'धम्मज्जियं च ववहारं' सिलोगो (४२५०६४) धार्मिकं जीतं धम्मज्जीवं इकारस्य स्वत्वं काउं, विवि वा पहरणं विविधो वा अपहारः बबहारः, 'बुद्धेहारितं सदा' बुद्धा 'सदे' ति अतीते काले संप्राप्ते वाऽऽचर्यते 'तमायरंति ववहारं' तमिति धम्मार्जितं बुद्धैरुपदिष्टं आचीर्णं वा, गरदा नाम एस दंडरूई निग्घिणो वा अप्पेवं धर्मार्जितग्रहणान्मा भूच्छिष्योऽयं मम णीयेल्लओ वा पहुचकारी तेन कश्चिन्ममीकाराम दंडयेत् इत्यतो धर्मजीतग्रहणं, उक्तं च- 'यस्सापि तं वा०' गाहा, सूत्रगौरवार्थं युद्धेहायरियं, सरागैरेव केवलमाचर्यते, अहं हि वीतरागचरित एवं शिष्यैरपि सुगम्यते । अयमन्यः सूक्ष्मो विनयः'मणोगतं' सिलोगो (४३ ०६४) नेत्रचक्रविकारैमैनोगतं भावे लक्षयेत् वाक्यगतं तु अर्धेन उकेण वा यथा इंगितज्ञाथ मागधाः, तदेवं मनोगतं वकगतं वा अभिप्पातं जाणिऊण आयरियस्स उ तं परिगिज्झ वायाए, तमिति अभिप्रायं एवंति वा वायाए परिगिज्झ कम्मुणा तदीप्सिततमस्य समीपमापादयेत् उपपादयेत् । अपि पति- 'मणोगयं (रुई) वक्कगई जाणित्ता' सुतं, मनसो रोचतीतिमनोरुचि मनसः सचित्तस्य यत्र तत्र चार्थे गतो, मनसा रोचतीत्यर्थः, आकारैरिगिता दिभिः तां मनोरुचि, एवं वाक्य रुचिमपि अर्धोक्तादिभिः, तां मनोरुचि वाक्यरुचि, सेसं तहेवय, एवमभिप्रेतमप्यर्थमाराधयति, से 'वित्ते अबोलिए णिच्चं सिलोगो (४४०६४) वित्त एवं वित्तं तस्य वित्तयिकमेवेदं, अचोदितेनैव मया यत्कृत्यं गुरोस्तत्कर्त्तव्यं, श्रेयाणीह कृत्यानि, बलवद्विनीत धुर्यवत् (अपि) प्रतोदोत्क्षेपमपि नो, [सहते] कुतस्तर्हि निपातनं । एवं असावप्य चोदित एव सर्वकृत्येषूत्पद्यते, प्रसन्नवान् प्रसन्नः, नाहमाज्ञप्तव्य इतिकृत्वा प्रसन्नो भवति अपि
चूर्णां
१ विनया ध्ययने
॥ ४३ ॥
এ6 এনএ
[56]
प्रसाद
रीतिः विनीत
कृत्यं
॥ ४३ ॥