________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं H I गाथा ||३-४८/३-४८|| श्री नियुक्ति : [३०...६४/३०-६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
H गाथा ||३-४८||
ध्ययने
श्रीउत्तरा०प्रसाधते हर्षात् समये मय्यनुग्रह' इति,तच्च क्षिप्रं करोति, थामवान् नामानलसः, थामो नाम बलं, किमभिप्रेते सति पलं करोति, विनयफलं चूणों । अन्यथा करोति,सदा सर्वकालं । 'णच्चा णमिति मेहावी' सिलोगो (४५सू०६५ ) झात्वा वैनयिकानि यो वा यस्य विनयो IA यथा कार्यः तं ज्ञात्वा नमति, नमनेन च तस्योत्पद्यते पूजा, तत्करोति यः तस्य हि लोके कीर्तिर्भवति, स्वपक्षे परपक्षे वा
कीय॑ते विनयवानेषः गुराधनपरा, स चैवं विनयवान् सरणं भवति किच्चाणं, शिराचितमिति सरणा, सेवंत इत्यर्थः, स हि । ॥४४॥ कृत्या नाम कृत्यासेविभिः प्रणुवमानानां शरणं भवति, तत्र हि तानि निरुपद्रवानि तिष्ठति, अथवा शरणं घरं, गृहबदसौ तेषां
कृत्यानां शरणं, ततो भवति दिद्वतो-भूताणं जगती जहा, भूतानामिति जीवानां, जायन्ते तस्यामिति जगती, पृथिवीत्यर्थः, एवं तस्स गुरुं पणिवयमाणस्स कृत्यानां शरणभूतस्य पूजनीयाः अल्पेनैव कालेन तुष्यन्ति ॥ तदेवं पूज्यैः तुष्टैः किं भवति', उच्यते, 'पुज्जा जस्स पसीयंती' सिलोगो (४६मू०६५) पूजनीयाः पूजा इत्यर्थः, यस्येति यस्य साधोः, बुद्धाप्याचार्या एव, ते पूर्व पूज्यते पश्चात्प्रसीदंति, स्यादेतत्-प्रसादे सति यथा हरिहरहिरण्यगर्भादयः साक्षात्स्वर्ग किल नवंति किमेवं तेऽपि स्वर्ग मोक्षं वा नयंति? इच्छितं वा वरं देंति ?, न, किमुच्यते ?, तेऽवि सम्यगाराधनाविशेषैः प्रसभाः प्रसादे सति लाभयिष्यति 'विपुलं
अहितं सुतं' अर्थेन युक्तमार्थिक सुतं-श्रुतं ज्ञानं उक्तं नम (विन) यश्रुतं ॥ तदादेशकारिफलं तु 'सपुज्जसत्थे' वृत्तं (४७| सू.६६ ) स इति शिष्यः, पूजनीयाः पूज्याः आचार्या इत्यर्थः,पूज्यैः शासितः सपूज्यैर्वा शासितः सपुज्जसत्थे, सुष्टु विनीतः संशयो | यस्य भवति स सुष्टु धिमीतसंशयः, आचार्यस्य मनसो रुचितं चिद्वति कम्मसंपदं,अनुभवमान इति वाक्यशेषः,विनीयकरणं तु मनोहर्षि चिट्ठदि कम्मपदं भजीतचितं याति मृस्वा सौधर्मसंपदं, कर्मविभूत्या इत्यर्थः, अक्खीणमदाणसीयादिलद्धिजुचो, अहवा
दीप अनुक्रम [३-४८]]
COCKROACECASTESCReg
BHAGR-
... अत्र विनय-फलम् दर्शयते
[57]