________________
आगम
(४३)
प्रत
सूत्रांक
H
गाथा
||३-४८||
दीप
अनुक्रम [३-४८]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [१],
मूलं [-] / गाथा ||३-४८/३-४८||
निर्युक्तिः [३०...६४/३०-६४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूर्णां १ विनयाध्ययने
॥ ४२ ॥
(४० सू०६२) कुप्यते येन प्रकारेण कायिकेन वाचिकेन वाऽऽचार्यः अन्यो वा तं न कुर्यात् यदा पुनर्विनयं कुर्वताऽऽचार्यैः कचिन् दुना परुषेण वा प्रकारेण अणुसासिज्जति तदा अनुशास्यमानः आत्मानमपि न कोपयेत्, अनेसु वाऽचियत्तकारणेसु तासिमायरियाणं रुट्ठो भवति अन्नेसिं वा साधूणं तदा बुद्धोवघाती न स्यात्, बुद्धो-आयरियो, बुद्धानुपहन्तुं शीलं यस्य स भवति बुद्धोषघाती, उपेत्य घातः उपघातः, स तु त्रिविधः णाणादि, गाणे अप्पसुतो एस देस गोप्पवर इओ दंसणे उम्मग्गं पण्णवेति सदहति वा, चरणे पासत्वो वा कुशीलो वा एवमादी, अहवा आयरियस्स वृत्तिमुपहंति, जहा एको आयरिओ अ ( ववा ) यमग्गो ( अगमओ), तस्स सीसा चिंतेंति केच्चिरं कालं अम्हेहिं एयस्स वह्नियच्वंति ?, तो तहा काहामो जहा भत्तं पच्चक्खाति, ताहे अंतं एव ( विरसं भत्तं ) उबति, भणंति य ण देति सड्डा, किं करेमो?, साबयाणं च कहेंति- जहा आयरिया पणीयं पाणभोयणं ण इच्छंति, संलेहणं करेंतित्ति, ततो सड्ढा आगंतूर्ण भांति किं खमासमणा! संलेहणं करेह ?, ण वयं पडिचारगा वा णित्रिष्णत्ति, ताहे ते जाणिऊण तेहिं चैव वारितंति भांति - किं मे सिस्सेहिं तुम्भेहिं वाऽवरोहिएहिं ?, उत्तमायरियं उत्तमठ्ठे पडिवज्जामि, १०२ मत्तं पच्चक् खायंति, इत्येवं बुद्धोपघाती ण सिया. आशंकायामवधारणे च स्याच्छान्दस्योपयोगः, इह त्ववधारणे द्रष्टव्यः पुनरप्यवधारणणमेव यथा बुद्धोपघाती न सिया, तहा ण सिया तुत्तगयेसए, तुद्यते येन तुतं, न गुरोरंध्रान्वेषीत्यर्थः, यदापि चास्य प्रमादाचरिते कचित् आयरिओ तस्सेव हिताए रूसए तदावि' आयरियं कुवियं णच्चा' सिलोगो (४१०६३)कुवितं संतं, कुपितं अप्पणाहिं परतो वा जाणिऊण, इमेहिं लिंगेहिं 'अचक्षुदानं कृतपूर्वनाशनं, विमाननं दुखरिताय कीर्त्तनम् । कथाप्रसंगो नच नाम विस्मयो, विरक्तभावस्य जनस्य लक्षणम् | ॥१॥ परो वा से कहेज्जा जहा गुरू ते कुवितो', तदैनं 'पत्तिएण पसादए' ण राजाभियोगवत् मे खमे रायाणिय, प्रत्यंतगमो
[55]
बुद्धोपधातिदृष्टान्तः
।। ४२ ।।