________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं H I गाथा ||३-४८/३-४८|| नियुक्ति : [३०...६४/३०-६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
H गाथा ||३-४८||
----
श्रीउत्तरानेनेति भद्रः सुशीलो, भद्रेण तुल्यं भद्रवत, वाहतीति वाहकास हि इंगितं मत्वा स्मरोघेः ईषत्केशाक्षेपं स्पृष्टो वा यथेष्ट बहते, सहि
चूणों यथा रमते तं वाहयन् एवमाचार्या अपि विनीतमाज्ञापयन्तः क्वचित्प्रमादस्खलिते रमेत, तद्विपक्षस्तु 'पालं समइ सासेंतो' स तु शासन १ विनया- नित्यप्रमादवशात् सासत् श्राम्यति, एवं कुरु मा चैव कुरु पुनः२ चोदयन् कालेनाल्पीयसाऽपि खिद्यते, दिईतो-गलियस्संव वाहए, उभयं है ध्ययन क्लेशयतीत्यर्थः, शिष्यस्याप्ययमेव श्लोकः-रमति पंडिते सासं' शास्यमान इत्यर्थः, बालं सम्यइ सास्यमान इत्यर्थः गलियस्संव प दावाहए, स एवं गलियस्संभूतो 'वडगा में' सिलोगो (३८ सू०६२) खड्डुगाहिं चवेडाहिं अक्कोसहि वहेहि या एवमादि।
भिक्खु शासने प्रकारे तमाचार्य कल्लाणमणुसासेन्तं, कल्यमानयतीति कल्याण, इह परलोकं (कहित) इत्यर्थः, तथापि तत्कल्याण-I7 | मनुशासत् कल्याणं वा तमाचार्यमनुशासनं पावदिवित्ति मण्णति, अयं हि पापो मा हति, निघृणत्वात् क्रौर्यत्वाच्च चारकपालकबदाधयति, अपरकल्पः- 'खड्डुगा मे चवेडा मे सो उ गम्मो इति, एस आयरिओ अकोविओ एवं चवेडउच्चावहिं में आउस्से हिं आउस्सति, एवमसौ कल्लाणमणु सासंत पाचदित्ति मन्नति, अपर आदेश:- बाम्भिरप्यसावनुशास्यमानः मन्यते । तां वाचं खड्डुगा मे चवेडा मे' तथा हितामपि वाचं अक्कासतित्ति, सासति वधं वा, तत्प्रतिपक्षस्तु 'पुत्तो मे भाति । | णातिति' सिलोगो ( ३९सू०६२) कटुकैमधुरा वचोभिरनुशास्यमानोऽपि मतिमान मन्यते पुत्रमिवायं मामनुशासति.
नावज्ञया, केवलं शिष्यसौहार्यात, साधुरेव साधुः, तमनुशासनं कल्याणं मन्यते, एवं भाता, णाती योऽन्यो पितामहोवा, सर्व तत्क- ॥४१॥ | क्याणानुशासनं सुष्टु च ममैवैतीद्धनमिति मन्यते, इतरस्तु-पावदिट्टी तु अप्पाणं पापं अशोभनं, स हि पापदृष्टिरात्मानं हितानुशासनेनाप्यनुशास्यमान दासमिव मन्यते ॥ स एवं नित्यमप्रमादवान् गुाराधनापर ण कोवए आयरियं' सिलोगो,
दीप अनुक्रम [३-४८]]
---k%
5
%
-%-
%
[54]