________________
आगम
(४३)
प्रत
सूत्रांक
[H]
गाथा
॥३-४८||
दीप
अनुक्रम [३-४८]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
मूलं [-] / गाथा ||३-४८/३-४८||
निर्युक्तिः [३०...६४/३०-६४]
अध्ययनं [१], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्री उत्तरा ० चूर्णौ
१ विनयाध्ययने
॥ ४० ॥
भणियं च 'अदिभूमिं न गच्छेज्जा, गोयरग्गगतो नुणी । कुलस्स भूमिं जाणित्ता, मितं भूमिं परक्कमे ||१||" अतिदुरेवि एसणं ण सोहेति 'फासुयं परकडे पिंडे' फागणिञ्जीवं परे णाम असंजता तेसिं अट्ठाए कई पिंडं समयेसणाए भत्तपाणं तं 'पाडगाहेज संजते' संजए संमं जए संजतो । एवं गहणविणयसुद्धस्स झुंजणविणयो उवदिस्सति- 'अप्पपाणप्पवीतंमि' सिलोगो ( ३५०६०) अप्पाणेति वत्तन्वे बंधाणुलाने अप्पमाणे अप्पबीए, प्राणग्रहणात् सर्वप्राणीनां ग्रहणं, वीजग्रहणात् तद्भेदाः, यदिवा बीजान्यपि वर्जयंति किमुत हरितत्रसादयः ?, तं तु आरामादिसु उवस्सए वा, अपलिच्छन्नं नामाकडे अडवीए वा कुंडगादीसु, संवुडो नाम सब्बिदियगुत्तो, 'समयं संजए भुजे' समतं नाम सम्यग् रागद्वेषवियुतः एकाकी मुक्त, यस्तु मंडलीए भुंक्ते सोऽवि समगं संजएहिं मुंजेज्ज, सहान्यैः साधुभिरिति, अहवा समयं जहारातिणिओ लंबणे गेण्हण्णे वा, तथा अविक्तिवदनो गेण्डति, 'जत' न्तिन यागसिगालादि, भुंक्त 'अपरिसाडगंण परिसाउँतो । सावद्यवयणवज्जणविणएणं' सुकडेत्ति' सिलोगो (३६सू०६१) सुठुकडे सुकडं तं पसंसावयणं मज्झणुमोयणंच एवं सावद्यं वज्जये, सुकडेत्ति सर्वक्रियापसंसणं, सुपकेति पागस्स, तं पुणो हसमणादि, सुच्छिष्णं रक्खादिसु, सुहडे गमेयाततिसु. (गामघातादिसु) सुमडे सुमारियवयणकताए अणुवसंतादि, सुनिट्ठिए बहुवेसणं सणं णिङ्काणगादि सुलट्ठे, एवजातीयमण्णंपि सावज्जं ण लवे मुणी, अणवज्जं पुण लोयकरणं बंभचरणियागसिणेहपासच्छेद सेदाहरण पंडियमरणअडविहकम्मनिडवणसुलहधम्मकादि सिलोगो जहासंखेण लबे से । एवं विणीयविषयस्तथा करोति यथा क्वचित्प्रमादस्खलिते चोदयन्तोऽप्याचार्याः- 'रमति पंडिते सास' सिलोगो (३७०६१) रमत इव रमते, हृष्यत इत्यर्थः, पंडिति बुद्धिः साऽस्य जातेति पंडितः, स हि तं विणीतविणयं पंडितं रमते आचार्याः सासतः, दिईतो हयं मद्द व वाहते, भाति भाष्यते
[53]
भोजनं
सावद्य
भाषावर्जनं
॥ ४० ॥