________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं H I गाथा ||३-४८/३-४८|| श्री नियुक्ति: [३०...६४/३०-६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
ध्ययने
गाथा
||३-४८||
श्रीउत्तराजहोचियं, विवरीय 'अकालं च'त्ति अकालमप्पत्तमतीतं वा एव 'विवजेता' चईऊण (ण) केवलं सि(भिक्खाए पडीलहणादी- मो.
चूर्णी | णमवि जहोचिते काले । भिक्खमडतो 'परिवाडीए न चिट्ठज्जा' सिलोगो (३२सू०५९) परिवाडी णाम संखडिपरिवेसणाए अंतए स्थान विधि वनयात चिज्जा,जति आगतो(तमत्तो चेव न लब्भति ता वोलेइ.परिवाडी चिमाणस्स दोसो, दुराहडं अंतरि भायणापेच्छाइ उक्खेवणिक्खे
वादी दायगस्स, अविय-अरे चिट्ठमाणस्स उवसामणा दत्तेसु, दत्तंपि सत् एसणीयं गेण्हइ, पडिरूवं णाम सोभणरूच, जहा पासादीये 2 ॥३९॥ दरिसणीज्जे अहिरूबे पडिरूबे, रूपं रूपं च प्रति यदन्यरूपं तत्प्रतिरूपं, सर्वधर्मभूतेभ्यो हि तद्रूपमुत्कृष्ट, तत्तद् रयहरणगोच्छप
डिग्गहमाताए, जे वा पाणिपडिग्गहिया जिणकप्पिता तेसिं गहणं, तेसिं जिणरूवप्रतिरूपकं भवति, यतस्तेन प्रतिरूपेन एसित्ता, Hएसणा मार्गणा, मितं माङ् माने 'बत्तीसं किर कवला आहारो कुच्छिपूरतो भाणितो' कालनेति दिवसतो, न रात्रौ अच्छ (मिए) वा,
| अदुवमविलंचं भक्खए-अश्नीयात्, पविठो गोबरग्गगतो भिक्खनिमित्तं घरमणुपविस्समाणो जो तत्थ कहिंचि पुब्वपविट्ठो सवणवणी*मगादी होज्जा ततो तेसिं दायगस्स वा अप्पत्तियादिदोषपरिहरणत्थं न पविसिज्जति, कहिं च पडिवालेज्जा'-'णाइदूरे अणासपणे
सिलोगो (३३सू०५९) दृरत्थो ण याणति-किं णिग्गया णवत्ति, आसण्णत्यो णज्जति जहा एस परिवाडतो अच्छति, अण्णेहिं च | अदिस्समाणो, जहा तेसिं संकान भवति, एस ते वणीमगादी णिग्गछते पडिवालेति, अतो चिट्ठज्ज भिक्षणीमित्तं वणीमगादिरहिते,
एगो अरागदोसविउत्तो, लाभालाभे अरागदोपवान्, 'लंघिया तंणतिक्कमे'त्ति ते वणीमगादी लंघिऊण ण पविसे ।।अयमपि मोयर-1|३९ |विणय एव-'णातिउच्चे व सिलोगो (३४सू०६०) अतिउच्चे उड्डमालोहडं भवति, ण य दायगस्स उक्खेवणिक्खेवा दीसंति, अति-18 | जीएवि अधोमालोहडे, ण य एसणं सोहेति, अच्चासण्णेवि एयस्स मिक्खनिमित्तं ठायमाणस्स अपत्तिय तेणसंकादिदोसो होज्जा,
दीप अनुक्रम [३-४८]
CIRCTCr-k064-8
[52]