________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं H I गाथा ||३-४८/३-४८|| नियुक्ति: [३०...६४/३०-६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
श्रीउत्तरा
चूर्णी १ विनया
गाथा
ध्ययने
||३-४८||
॥३८॥
R
विस्सामणादि यच्चान्यदपि तस्य कृत्यं स उवाय,दुक्कडस्स य चोयणा,चुक्कसलिएसु,चोदणा, तदेव अणुसासणं उवातं दुक्कडचोदणं पधुपासना
विनयः व हितं मण्णती पण्यो, हितमिह परप्रज्ञावान् प्राज्ञो, वेस्सं होति असाहुणों' तान्येव अनुसासन उवायं चोदनादि, अनेकमेका-18 देशात्, हितं नतु मन्यतेऽप्राज्ञः देश्य असाधो असाधुत्वकारिणः, असाधुरिव असाधुः।। स्यात्किमालंबनं कृत्वा प्राज्ञः तद्धितं मन्यते|'हितं विगतभया बुद्धा सिलोगो(२९सू.५८)विगतं भयं यस्य विगतं वा भयतोभयमितस्तस्य भयं विगतं,तस्य न भयमुत्पद्यते इत्यर्थः, यतश्च भयं नोत्पद्यते हितमेव पद्य(मन्य)ते, अत एवासौ विगतभयस्तस्माद्विगतभयाद्,बुध्यते स्म बुद्धः,परुषमप्यनुशासनं, मन्यत इति वाक्यशेषः, कुलपुत्रवत्, प्रमादस्खलिते गुरुवचनं, तदेवाकुलपुत्रस्येव गुरुवचनं वेस्सं तं होइ मृढाणं द्वेष्य, तदिति वेस्सं, मृढत्वान || मा भूढः, क्षमण क्षान्तिः सोधिमेव करोति खंतिसोहिकरणं, तस्य हि स्वभावोपहतत्वात शान्तियुक्तमपि पदमसकृत् पसादाधिकारं वेस्से ||
होति मूढाणं । हमोवि पज्जुवासणाविणय एव-'आसणे उचिट्टेज्जा' सिलोगो(३० सू०५९)उपेत्य तिष्ठति जति बरिसासु आसणं 15 | सेवेज्ज पीढफलगादी तया अणुच्चे ण गुरुआसणा सुमाहिकं वा, 'कुच स्पंदने' न कुचनमकुचं विराहणा संजमाताए, तत्थ ठितो
संतो,अणुहाई णिहाए, अल्पशब्दः अभावे द्रष्टव्यःश्लो(स्तो)के वा,नासावृत्तिष्ठती निरर्थकं, अर्थेऽपि परिमितमेवोचिष्ठते, आहार-18 जाणीहारणिमित गुर्वादेशतो या, तिष्ठन्नपि 'अप्पकुक्कुए' ति न गात्राणी स्पंदयती ण वा अबद्धासणो भवति, अन्नत्थूसासणीससितादी अत्थस्सेह मुक्त्वा शेषमकुकुचो । अकुचित्वप्रतिपक्षे कुचित्वं, तत्परिणामार्थमित्युच्यते-'कालण णिक्खिवे (कवमें)।
३८॥ सिलोगो (३१सू०५९) ग्रामनगरादिषु जहोचितं भिक्खाबेलाए, कालेनेति तृतीया तेन सहायभूतेन, निक्खमे पडिस्सयातो गच्छेज्जा, डाणातिबेलातिकतं, कालणेव पडिकमे--पडिनियत्वेज्जा, एत्थ खेतं पहुप्पति कालो पहुप्पड़ भाणं पहुप्पद, ते अह भंगा जोएयब्धा
EXEGESICE SPESE PESCI
दीप अनुक्रम [३-४८]
-54
[51]