________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं H | गाथा ||३-४८/३-४८|| श्री नियुक्ति : [३०...६४/३०-६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
दअनुशासनं
H गाथा ||३-४८||
श्रीउत्तरामीति, एवं मर्म कर्मापि, आत्मार्थे अधिक्षिप्तः रोषितः परेण, परार्थे यद्यस्य ज्ञातकः सुहृद्वा केनचिदधिक्षिप्तो भवति, मर्माणि | 2
चूर्णी ४ वा स्पृष्टः तदाऽसौ तन्मर्माणि पडिश्रवति, जहा 'कल्लउड्डियाए जो जातो गद्दभेण मूडेण । तस्स महाजणमझे विनया आयारा पागडा होति ॥१॥' अंतरण वत्ति मिहो अंतराले, मिथो रहस्से, योगे च द्वयोबहूनां वा त्रुवतां मिथा, नेडंतराले | ध्ययने
वा,अमनमंतः अम्यते वा, नांतरकथं कुर्यात, मा भूदप्रियं तेषां तयोर्वा, उक्तं च-'द्वाभ्यां तृतीयो न भवामि राजन् !" अयं चान्यचारित्रविनय:- 'समरेषु अगारीसु' सिलोगो ( २६सू०५७) समरं नाम जत्थ हेडा लोहयारा कम्मं करेंति, अहवा सहारिभिः समरः, अरिभृता हि यतिनां स्त्रियः,समरं नाम दिहादिट्ठीसंबंधो तासिं, श्रागारं नाम सुण्णागारं, असुण्णागार संधाणं संधि, बहण वा घराणं तिहं घराणं यदंतरा, महापहो रायपहो, महापहरगहणं अभिजणाइण्णे, किं पुण विजणे, अहवा15 |महापहो वहियादीण, उभओ वइगुचो गंभीरो, अण्णसु त एवमादिएसु संकणिज्जेसु 'एगो एगित्थीए' सेसं कंठ्य।।जइ य इस्थिनिमित्तेण द्र
अमेण वा केणइ खलितोबा होज्ज तथालवणं' मे बुद्धाणुसासंति सिलोगो(२७स.५७)यदि तस्मिन् खलिते बुद्धा-आचायो अनुकूलं 12 सासंति, शीतेन स्वादुना इत्यर्थः, अथवा शीलाविरुद्धन शीलेन शीलमेव वा आचार्याणामनुशासनं, यथा भास्करः भूपतिः,
'फरुसेणं'ति परुष-स्नेहवर्जितं यत्परोक्षं निष्ठुराभिधानं वा, यदेतत् सर्वमपि मम लाभे'त्ति पेहाए,एमेव य भावयन् , मां कृतापराधं माशीतलेनानुशासति यच्च मां परुष वदति न निष्काशयन्ति,अथवा किंगरूण परिहायिरसति यद्यहं अनाचारशबलत्वाद्विराधयिष्यामि।
बोधि, तदेतच्छीलं परुषं वाऽनुशासनं मम लामोत्ति पहाए,लाभेन वा प्रसभं यतः,तं पडिसुणे कृतांजलि उत्फुल्लविनयः। अयंच विनय:'अणुसासणमोवायं सिलोगो (२८सू०५८) अणुसासणं पसंसणमित्यर्थः, उवाये नाम आयरियस्स सुस्सूसासंथारकरण
CAA%ESRAESAECASRecies
दीप अनुक्रम [३-४८]]
[50]