________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं H / गाथा ||३-४८/३-४८|| नियुक्ति : [३०...६४/३०-६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
1-1
गाथा
||३-४८||
श्रीउत्तरापुच्छे' सिलोगो (२२ सू०५५) आसण-पीढं फलगं भूमि वा तत्थ गतो यदुक्तं उचट्ठो, णिसिज्जगतो णाम भूमीए संथारए भाषादोष
वा संचिट्ठो, 'कयाई' कदाचित् , परिसागतं अपरिसागतं आयरियं दिया था राओ वा, कहं पुच्छेज्जा, उच्यते-'आगम्मु-द १ विनया
|क्कुडओ संतो' आगम्म गुरुसगासं उक्कुडगासणो पुच्छेज्ज,पंजलिउडो अञ्जलिं मत्थए काऊण । इदाणिं आयरियस्स विणओ ध्ययने
| मण्णति-' एवं विणयजुत्तस्स' सिलोगो ( २३ मू० ५६ ) कंठो। बागरेज्ज जहा सुतं ' ति,जहा सिक्खियमिति, मणितो ॥३६॥ पज्जुवासणाविणतो, अयमण्णोऽवि पज्जूवासणाविणय एव, अहवा चरित्तीवणयो,आयरियं पज्जुवासमाणे 'मुसं परिहरे भिक्ख'
| सिलोगो ( २४ सू०५६ ) मुसं-वितहं तं परिहरे, ओहारिणी नाम यदवधारणेनोच्यते, एवमहं करिष्यामि वक्ष्यामि गमि
प्यामि वेति, 'भासादोस परिहरे' भासादोसा असच्चभूतोवघातिककसणिडरकडुयवयणादि अणेगहा ते परिहरे, माता-13 151नियडी तामपि वर्जयेत् सदा-सर्वकालं ॥ अयमपि भासादोस एव 'ण लबेज्ज पुट्ठो सावज्ज' सिलोगो (२५ सू०५६) A पुट्ठो पाम पुच्छितो मृगायुदकं वा सावज्ज, अहवा नक्खत्तं सुविणं जोगं सावज्जमज्जजुत्तं, णिरत्ययं जहा दस दाडिमाॐानि पहपूपा कुंडमजाजिनं पललपिंड पूरकीटके दिवा दिशमुदीची स्पर्शन कस्या(त्व)पिता प्रतिशीत इत्यादि, अथवा-जुलफल-11 ल वित्तमीसा उच्चक्खुडकुसुममालिया सुरभी । वरतुरगस्स विरायति ओलग्गा अग्गसिंगेहिं ॥१॥ एवं विहं ण भासेज्जा,
म्रियते येन तन्मर्म,मर्म कृन्ततीति मर्मकृत,यथा इत्थिकारी भवान्, तं तु लोगरायविरुद्धं वा,भणियं च-"जम्मं मम्म कम्म |तिनिधि एयाई परिहरेज्जासि । मा जम्ममम्मविद्धे मरेज्ज मारेज्ज वा कंचि ॥१॥" तं तु 'अप्पणट्ठा परट्टा वा' आत्मार्थे-ममैव किंचिदास्यति, परार्थ श्रावकेन निजेन चार्थितो ब्रवीमीति, एवं मवेत्सावद्यमुभयार्थे, प्रद्विष्टो ब्रवी
दीप
अनुक्रम [३-४८]]
[49]