________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं H I गाथा ||३-४८/३-४८|| श्री नियुक्ति: [३०...६४/३०-६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
H
श्रीउत्तरा परिकिलिस्सं कलिसिति मा वा आयरिया उवरि भएणं सिस्सति जहा ममं सो दाम्माहसिाति अतो भण्णति अप्पाणमेव दमए' सेचनको
चूर्णी | सिलोगो (१५सू ५२ ) दमो दुविहो-इंदियदमो णोइंदियदमो य, इंदियदमो सोईदियाईणं दमो, णोइंदियदमो कोहकसायादिदमो, 18 हस्ती विनयाप । अतो अ तेण दुबिहेणवि दमोण अप्पाणं दमए, स हि आत्मा दुष्टाश्ववत् अश्ववत्सु दुखि दमयितुं,उक्तंहि-"निरनुग्रहमुक्तिमानसी ध्ययन विषयाशोकलुषस्मृतिर्जनः। त्वयि किं परितोषमेष्यति' द्विरदस्तंभ इवाचिरग्रहः ॥ १॥" इमे अदंतदोसा-'सद्देण ॥ ३३ ॥ ४ मतो रूवेण पतंगो महुयरो य गंघेणं । आहारण य मच्छो बज्झति फरिसेण य गईदो ॥१॥ दांतगुणास्तु 'अप्पा तो सुही होइ' 13
दुईतो अदन्ताणंति, जे चदंतिन्दिआ चद्धा इतरे मुक्का, इहलोगेऽवि अदंतिदिया पारदारीकादयो विनश्यति, तद्विपर्ययतस्तु इह
परत्र च नंदंते, अबोदाहरणं-दो भायरो चोरा, तेसि उवस्सए साहुणो वासावासमुवगता, तेसिं वासारत्तपरिसमत्तीए गच्छतेहिं 12 ४ तेसिं चोराण अण्णं चतं किंचि अपडिवज्जमाणाणं रतिं न भोत्तव्यंति वयं दिण्णं,अण्णया तेहिं सुबहुत गोमाहिसं आणीय, तत्थ अन्ने | समाहिसं मारेनु मंसं खइउमारद्धा, अण्णे मज्जस्त गता, मंस खाइत्ता संपहारिन्ति-अद्धग मंसे विस पक्खिवामो, तो मज्जहचाण IA 1 दाहामो, ततो अम्हं सुबहु गोमाहिसं भागण आगमिस्सति, मज्जइचावि एवं चेव समरति, एवं तेहि विस पक्खितं, आइच्चोऽ-15 लावि अत्थं गतो, ते भायरो ण भुत्ता, इतरे परोप्परं विससंजुत्तेण मज्जमसण उवभुत्तेण मता, मरिऊण य कुगातें गया, इयरे इह परलोए Mय सुहभाइणो जाया, एवं ताव जिम्भिदियदमो, एवं सेसेसुवि इंदिएसु अप्पा देतो सुही होइ अस्सि लोए परत्यय । किंचान्यत् ?-1* 13ा'वरं मे अप्पा दंतो' सिलोगो (१६सू०५३) कंठ्यः, उदाहरणं सेतणओ गंधहत्थी, अडवीए जूह महलं परिवसति, तत्थ जूहपती | 5।।
जाते २ गतकलमे विणासेति, तत्थेगा करणी आवष्णसत्ता चिंतेति-जति कहिंचि मम गयकलमओ जायति सो एतेण विणासिज्जति
KHASRAE-%
E
गाथा ||३-४८||
दीप अनुक्रम [३-४८]
-
... अत्र सेचनकहस्ति-दृष्टान्तदर्शयते
[46]