________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं H / गाथा ||३-४८/३-४८|| नियुक्ति : [३०...६४/३०-६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
.चूर्णी
गाथा
||३-४८||
श्रीउत्तरा: पत्तस्स वा कोहस्स विफलीकरणं, अत्रोदाहरणं- कस्सय कुलपुत्तस्य भाया वेरिएण वावाइतो, सो जणणीए भण्णति-पुत्तः पुत्पा- क्रावस्या IN तयं पातेसुती, ततो सो तेण जीवंतओ गिहिऊण जणणिसमीवमुवणीतो, भणिओ यणेण भातिघातय! कहि ते आहणामित्ति', तेण
सत्यता भणितो-जहिं शरणागता आहम्मंति, तेण जणणी अवलोकिता, ताए भण्णति-पुण पुत्त ! णशरणागया आहम्मंति, तेण भण्णइध्ययने
कह रोस सहलं करेमित्ति. तीए भण्णइ-ण सम्वत्थ रोसो सफलो कज्जति, पच्छा सो तेण विसज्जितो, एवं कोह असच्चं कुब्वेज्जा । ॥३२॥1] स्यान्मतिः-कधमसत्यः क्रियते?, उच्यते, धारयता प्रियमप्रियं, एत्थोदाहरण-असिबोवन्दते णगरे तिनि भूयवादिता रायाणमुवगत',
अम्हे आसिवं उवसामेमोत्ति, रायणा मणियं सूणेमो केणोवाएणति, तत्थेगो भणति-अस्थि महेगभूते, ते सुरूवं विउविऊण गोपुरपारस्थासु परिअडति,तं न निहालियब्वं, तं निहालियं रूसति, जो पुण तं निहालेति सो विणस्सति, जो पुण ते निहालिऊण अहोमुहो ठाति
सो रोगाओ मुच्चति, राया भण्णति-अलाहि एतेण अतिरोसणेणंति, वितिऊ भणति-महरूचयं भूतं महइमहालयं रूवं विउव्वति लंबोमदर टिहिमकुक्षि पंचशिर एक्कपादं विसिह विस्सरूवं अट्टहासं विणिम्मुर्यतं गायतं पणचंतं विक्रांतरूवं, दणं जो पहसति || ४ पवंचेइ वा तस्स सतहासिरं फुट्टति, जो पुण ते सुद्दाहिं वायाहिं आभिणदती धूयपुष्फाईहि पूरति सो सव्वामयाओ मुच्चीत, राया
भणति-अलमेएणति, ततितो भणति-ममवि एवं विह एव, णातिीवसेसकर भूतमस्थि, प्रियाप्रियणिव्विसेसं तु, पर्वचिज्जमाणं व लोएहिं | तहा पूइज्जमाणं थुव्यमाणं पबंधिज्जमाणं अभिनंदिज्जमाणं पूयाईहिं पूइज्जमाण सव्वमेव प्रियाप्रियकारिणं दरिसणादेव रोगेहि
तो मोययति, राणा भणियं-एवं होउत्ति, तेण तहा कए आसिवं उपसंतं, एवं साधूवि असारूपचे सति शब्दादिप्रतिकूलगामित्वेन |परेहि परिभूतमाणो पर्वचिज्जमाणोवि हाम्मज्जमाणोवि तहा धूयमाणो वा पूइज्जमाणो वासं प्रियाप्रियं सहेत, किंच मा वायरियस्स
SPEAKER
दीप अनुक्रम [३-४८]
[45]