________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं H I गाथा |३-४८/३-४८|| नियुक्ति : [३०...६४/३०-६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सुत्रांक
गाथा
||३-४८||
श्रीउत्तरा० लाघवेनाविलंबमाना निर्देशायोपतिष्ठते, दक्षोपपेता नाम आज्ञां शीघ्रं कुर्वन्ति, यदान्यत् वैयावत्याय, 'प्रसादये' प्रसादयन्ति
चण्डरुद्राचूना 'त' इति एवंविधा सिस्सा, विसेसण, दुष्टमाश्रयंति समिति दुराश्रयं, अग्निवत् , अत्रोदाहरणं चंडरुद्देण- अवंतीजणवए| वाचायो
उज्जेणीए व्हवणा]णुज्जाणे साहुणो समोसरिया, तेसिं सगासि एगो जुवा उदग्गवेसो वयंससहितो उवागतो, सो ते बंदिऊण ध्ययन
| भणति ते बालुके- तुझं मम संसारातो उत्तारेही, पव्वयामित्ति, तेहिं एते अम्हे पवंचीतीत्तकाऊण 'घृष्यतां कलिना कलि'. ॥३१॥ | रिति चंडरुई आयरियं उवदिसंति, एस ते नित्यारिहिन्ति, सोय सम्भावण फरुसो, ततो सो तं वंदिऊण भणति-भगवं! पव्वावेह
ममेति, उच्चारणमाणेहित्ति, आणिएण लोयं काऊण पब्वाविओ, वयंसा य से अद्धिति काऊण पडिगता, तेऽवि उबसयं णिययं | गया, विलंबिए सूरे पंथं पडिलेहित्ति विसज्जिओ, पडिलेहिउमागतो, पच्चूसे निग्गया, पुरओ बच्चत्ति मणिओ, बच्चतो पंथाओ हाफिीडओ, चंडरुद्दो खाणुए पकूखलिओ, रूसिएण हा दुट्ठसेहत्ति दंडएण मत्थए आहतो. सिर फोडितं, तहावि संमं सहति, विमले||
पभाए चंडरुदेण रुधिरोग्गलंतषिदारियमुद्धाणो दट्ठो, दुडु कति संवेगमावणेण खामिओ, एवं दुरासज्जंपिx 151 पसादए। विनयाधिकार एव आयरियसमीवे वसंतो ' णापुट्टो वागरे किंचि ' सिलोगो, (१४ सू.५१) ण, ल अपुच्छिओ वागरेज्ज किचिदिति अत्थपर्य पुरवत्तं वा कई वा चरियं वा जतिवि जाणति, 'पुट्ठो वा णालियं व
दे' पुट्ठो वा-पुच्छिओ आयरिएहि, जहा- अज्जो! तुम किर अमुक जाणसि , तत्थ अजाणमाणेण वत्तच्वं-जहा माण जाणाभि, जाणमाणेण वा जाणामिति बत्तन्वं, सम्भूयमेव वत्तवं, गिहिणावि प्रद्रोणालियं, अन्यत्र सावद्यात, यदिवा क्रोधकारणे | सत्याक्रोशादौ परस्य रुप्यते कथंचित्, तत्र तं क्रोधं असच्चं कुब्वेज्ज, अफलमित्यर्थः, कधी, उच्चते, कोवस्मुदयनीरोहो वा उदय
ARSHABREASRAE
दीप अनुक्रम [३-४८]
ECISCEL
-NCC
[44]