________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं H | गाथा ||३-४८/३-४८|| श्री नियुक्ति : [३०...६४/३०-६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
गलिराकीया
गाथा ||३-४८||
श्रीउत्तरा० तथापि न निन्हवितव्य, एवं प्रकाशमपि कृत्वा अनुपशान्तोऽपि प्रत्युद्यमकरणात् ब्रवीत्यहम् शान्त इति, एष निन्हवः, एवं चूर्णी
मृपाबादेऽपि प्रत्यक्षे वा प्रत्यक्षे वा न निन्हवितव्यं, कदाचिदिति अहनि रात्री वा, प्रत्यादिष्टस्त्वपरेण 'कडं कडेत्ति भासेज्जा' ध्ययने
| सत्यमहं रुपित आसीत् अनृतं वा मयोक्तं, अकृते तुन परस्स सत्केण वत्तन्वं- यथाऽई कारीति, मा मृदस्य मृषावाद इति । जै।
एक्कसि पचिोइज्जति अवराहे तस्मात् प्रभृत्येव निवर्तितव्यं 'मा गलीअस्सेव कसं' सिलोगो (१२ स.४८) मा गलिअस्सो॥३०॥ कपिहो सो गलिआओ अवहमाणो स्वयमेव कसं प्रहारादीनि इच्छति, कर्मवत्कर्माका इतिकृत्वा स्वयमेवासी कशमिच्छति, जहा।
वाई नेच्छेत्, एवमयमपि यथा कृत्यप्वर्थेष्ववर्तमानः पुनर्वचनमिच्छति, चोदनामित्यर्थः, 'कसं व दटुमाइन्नो' कशतीति कशः
कश गतिशातनयोः य(त)था बलविनयसौमुख्यादिभिगुणैराकार्य इति आइण्णो, स हि कसमेव दटुं गृह्यमाणमुरिक्षप्यमाणं वा उसारथेरनुकूलं गच्छति, एवं सिस्सोऽवि इंगितादीहिं आयरियभावमुवलक्खेऊण तहा करेइ, पावं वज्जइचा, पापमकृत्वेत्यर्थः, मतं वर्जयन् वैनयिक सेवितो,एवं हि कुर्वताऽऽचार्यस्य वाक्यादिश्रमः परिहतो भवति (तंडीति वा गलीति वा मरालीति वा एगट्ठा, सो पुण,
| वच्चंतो कीरइ आसेण वा गोणेण वा, आइष्णे वा विणीए वा भद्दए वा एगट्ठा ) ये पुनरिदानीं 'अणासवा थूलवया' सिलोगो ला १३ स. ४९) न शृण्वतीत्यनाश्रवाः जे भणितं न काहं, पठ्यते 'अणासुणा धूलवया' ण सुणेति अणासुणा, थूराणि वांसि
येषां, अनिपुणातिस्थूलशब्दा अविनीतेत्यर्थः, कुत्सितशीलाः कुशीलाः, मिदुपि चंडे पकरेंति सिस्सा, मिपि-अकोहणसीलीप कोधणशीलं करेंति, अपिशब्दात् अन्यमनतमक्रोधी वा, उक्तह-" शिष्यकस्यैव तज्जाज्यं, यदाचार्यः प्रमादवान् । कुदारुषु सु-16 ला तीक्ष्णोऽपि, परशुः प्रतिहन्यते ॥१॥"जे पुण चित्ताणुगा चित्तं अणुगच्छंतीति चित्ताणुगा लाघवोपपेता दक्षत्वेन च उत
R-RAKE
दीप अनुक्रम [३-४८]
[43]