________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं H / गाथा ||३-४८/३-४८|| नियुक्ति : [३०...६४/३०-६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
-
ध्ययने
गाथा
||३-४८||
श्रीउत्तरा०क्षुणतीति क्षुद्रः, क्रूरकर्मा इत्यर्थः, क्षुद्रकर्मणो चा, संसर्जनं संसर्गः, हास्यं च क्रीडा च हास्यक्रीडे, तत्र हास्यं भासित्ता पासित्ता क्रोधवारगं
चूणा मणेत्ता संभरेचा य भवति, हसंतो मोहणिज्ज बंधति, लोगपरिवायो सज्झायोवरोहे सूलादि वा होज्जा अतिहासात, उक्तं च१ विनया-1
"जीवेणं भंते! हसमाणेण वा उस्सुयमाणेण वा कति कम्मपगडीओ बंधति?, गोयमा! सत्तविहवंधए
वा अडविहांधए वा" क्रीडतोऽप्येवमेव, कीडा गाहा यकवाल (वष्णलो) वादीहिं, अहवा जे कीडपुष्पगं हास्यं तद्विवजेयेत्।। ॥२९॥ अयमन्यो विनयोपदेशः, 'मा य चंडालिय कासी' सिलोगो (१० सू०४७) चंडो नाम क्रोधः, ऋतं सत्यं, न ऋतमनृतं, पागते
तु तमेव अलियं, चंडं च अलियं च चंडालियं, अथवा चंड इति क्रोधः, अल पर्याप्ती, चंडेन अलं यस्य भवति चंडाला-पोतक्राध हा इत्यर्थः, चंडभावः चंडालिक, चंडालेन कलितः चंडालः (लिजः), तंमा य चंडालियं कासि, चंडाल इव चंडालः चंडालमागलायप्रीति, चंडेन वा आगलितः चंडाला, आरूढोवि य हासविकहापसंगेसुवयंमा य आलवे बहुयं-बहुपरिमाणं, अमानोनाः प्रतिषेधे, भृशं || मालपत्यालपेत्, स्वाध्यायादिव्याघातः वायुसंपदे मा (आत्म) बाधाय, तेन कार्थमात्र भाषेत, कालेन अहिज्जित्ता' कलाभिनिवर्तितः कालः,सूक्ष्मामपि कलां कलयत इति काला,सकलयति भूतानि वा कालः,यो हि यस्य अध्ययनस्य काल कालिकस्येतरस्य वा तस्मिन् काले
अधीत्य 'ततो झाएज एकओ'उक्तं हि एकस्य ध्यान द्वयोरध्ययनं त्रिप्रभृतिग्रामः, एवं लौकिकाः संप्रतिपमाः, वयं तु ससहायो * असहायो वा रागद्वेषासहायवान् एक एव, 'आहच्च चंडालियंकटूटु' (११सू.४८) आहृच्चेति कदाचित, यदिह नाम कदाचिन्निग्रह | का परस्यापि सतः सहसा चण्डालः उदीर्यते तमुदीर्ण निन्हवेत तद्यथाऽऽहानं निन्हवं, व्यपलाप इत्यर्थः, योग्यप्रकाश कोषः, सोऽपि न | निववितव्यः, तत्रात्मनिन्हव एव भवति, सदा वा अचक्षुर्दानादिभिः परैरुपलक्षीयत्वा उच्यते-मवान् ममान्यस्य वा रुपित इति,
दीप अनुक्रम [३-४८]]
... अत्र क्रोध एवं चंडरुद्राचार्यस्य दृष्टान्त कथयते
[42]