________________
आगम
(४३)
प्रत
सूत्रांक
[H]
गाथा
॥३-४८||
दीप
अनुक्रम
[३-४८]
+ चूर्णि:)
भाग-7 “उत्तराध्ययन”- मूलसूत्र-४ (निर्युक्तिः मूलं [-] / गाथा ||३-४८/३-४८|| पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
अध्ययनं [१],
निर्युक्तिः [३०...६४/३०-६४]
१ विनया
ध्ययने
॥ २८ ॥
श्रीउत्तरा ० २ जस्सेति असीलः, अथवा न भावः, जहा अभावो देखस्स नगरस्स वा वट्टति, साणस्स पूतिकण्णस्स सूयरस्स कणगकुंडकं चूर्णौ चहचाणं, एवं दुःसीलन रस्सेति, यस्ताभ्यामनुसासित एवं दुःशीले पडिणीए, विणये ठवेज्ज अप्पाणं पच्छद्धं कण्ठ्यं, सोहिण पूर्तिसुरागो व शिकसिज्जति, यतश्चैवं 'तम्हा विणयमेसिज्जा ' सिलोगो ( ७ ० ४६ ) तम्हा इति कारणाद्विनयं 'एसेञ्ज' त्तिविणयं कुर्यादित्यर्थः, येन किं लभ्यते ?, विनयाच्छीलं प्रतिलभ्यते, कोऽभिप्रायः १- आचार्या हि सम्यगुपचर्यमाणाः श्रुतेन लाभवन्ति, सोए ( चोय ) णादिभिव, इत्यतो विनयकरणाच्छीलं प्रतिलभ्यते, विनयः प्रतिलभ्यते इत्यर्थः, 'बुद्धबुत्ते णियागडी ' बुद्धैरुक्तं बुद्धोक्तं ज्ञानमित्यर्थः, तदेव च नियाकं निजकमात्मीयं, शेषं शरीरादि सर्वं पराक्यं, बुद्धा नामाचार्याः, बुद्धानां वा पुत्राः, नियाके यस्यार्थः स भवति णियागट्ठी, ण णिकसिज्जति कण्हुती, न कुतश्रिदपीत्यर्थः । एवंविधश्च ण णिक्कसिज्जति णिसंते सिया' सिलोगो ( ८ सू० ४६ ) अहियं शांतो निशान्तः, अक्रोधवानित्यर्थः, अत्यन्तशान्तचेष्टो वा मुखे अरिमावहतीति मुखरी, न मुखरी अमुखरी, दान्तेन्द्रियः, बुद्धाः आचार्याः, अंतिकमत्यासं, तेषामतिके तिष्ठन् सुप्रशान्तो अमुखरी दान्तश्च भवेदिति, अथवा प्रशान्तोऽमुखरी दान्तश्च तेषामंतिके तिष्ठन् अत्थयुतानि सिक्खेज्जा, अर्थेन युक्तानि सूत्राव्युपदेशपदानि वा, न येषामर्थो विद्यत इति निरत्याणि, तु विशेषणे, जहा 'भारहरामायणादीणि अथवा दिच्छो दविच्छो पाखंड इति, अथवा इत्थिकहादीणि । जति पुण णिरत्यगाणि सिक्खमाणो आयरियादीहिं अणुसासिज्जेज्ज तदा अणुसासितो ण कुप्पेज्जा' सिलोगो ( ९ सू० ४७ ) अणुकूलं सास्यते स्म अनुशासितः कुप्यते येन स कोषः तं न कुर्यात्, क्षमता क्षान्तिः तं सेवेज्जा, पापाडीन: पंडितः, पण्डा वा बुद्धिः पण्डितः तयाऽनुगतः, स एवंविधः खुडेहिं समं संसर्ग, बालकैरित्यर्थः,
[41]
शिक्षारीतिः
॥ २८ ॥