________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं H / गाथा ||३-४८/३-४८|| नियुक्ति : [३०...६४/३०-६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
फलं.
चूर्णी
गाथा ||३-४८||
श्रीउत्तरा०पछियलिंगाई एयाई ॥ १ ॥' एवमादि संपन्नवान् संपन्नः, स एवंविधो विनीत इत्युच्यते, न हि विनयो विनीतमन्तरेणा- अविनय
|स्तीति अपदिश्यते स एव विनय इति ॥ उक्तो विनयस्तद्विपक्षोऽविनयः, तहा हि मृढणयिय कालिय,अत्थापतित्तिकाऊण उच्यतेMI'आणाऽणि ईसकरे' सिलोगो (३०४४) पुब्बद्धं कंय, 'पाडणीए असंबुद्धो अनीकं प्रति यदन्यदनीकं तत्प्रत्यभनीकं, सचाय-अत्यनीकीभूते विलोमकारि इत्यर्थः, सम्यग्बुद्धः-संबुद्धः न संबुद्धः असंबुद्धः, विनयाद्यकोविद इत्यर्थः, से अवि-| शणीएत्ति पुच्चति ।। तद्विपाकस्त्यिहैव जहा सुणी पूतिकण्णी' सिलोगो (४ सू०४५) येन प्रकारेण यथा, श्वसति श्वा |
स एव शुनीत्युपदिश्यते, अथ शुनीग्रहणं सुनी गर्हिततरा, न तथा श्वा, पूति यस्याः कर्णो सो भवति पूतिकी, 'निक्कसिज्जति'ति निकृप्यते सव्वसोत्ति' सन्चपागारं सर्वावस्थासु वा सर्वशः, ' एवं ' अवधारणे, दुद्दशीलो दुशीलः, अनीकं प्रति यद
नीक, स चायं प्रत्यनीकीभूतो प्रतिलोमकारीत्यर्थः, जह जं भणितं न काहं, जत्तो वारेसि तत्थ वासेज्जा । (सोच्चा) किं अरि जराओ Hघेत्तुं उदयं ण दिण्णोमि ॥१॥ मुहेण अरिमावहतीति मुहरी, यत्किचित्प्रलापीत्यर्थः, स्याद् बुद्धिः- किं सो एवं करोनि जेण मानिकसिज्जति ?, उच्यते, स्वभावोपघातात, दिट्ठतो- 'कणकुंडग' सिलोगो (५ सू०४५) कणा नाम तंदुलाः, कुंडगा-14
कुकसाः, कणानां कुंडगाः कणकुंडगाः, कणमिस्सो वा कुंडकः कणकुंडका,सो य बुद्धिकरो,सूयराण प्रियस्सथ, सः तदमवि कणकुंडकं| 'जहिताणं' ति 'ओहाक त्यागे' तत्थ जहातीति भवति. स्वभावोपहतबुद्धित्वात् 'विठं भुंजति सूयरों विट्ठ- पुरीसं, यथेति वाक्यशेषः, एवं शीलं जहिताणं दुःशीलभावो दौःशील्यं तस्मिन् दौस्सील्ये, रमति, मृगवत् मृगः, दुश्शीलो सीमंतेहिं णिक-४॥२७ सिज्जति,अतः 'सुणियाऽभावं ' सिलोगो (६ सू०४६ ) श्रुत्वा-सुणिया, असोहणो भावो अभावो, जहा असोहणं सील
दीप अनुक्रम [३-४८]
F%
[40]