________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं 1-1/ गाथा ||२|२|| नियुक्ति : [३०...६४/३०-६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक -1
गाथा
||२||
श्रीउत्तरा० खेतादीणं विभास जा भणिया । खेत्ताइसु संजोगो सो चेव विभासितव्योतु (६४-४३) अथवाऽऽकाशप्रदेशैः साईविनीतेतर:
चूणा संयुज्जमाने इतरेतरसंजोगो भवति , सेसं यथा सम्बन्धणसंजोग खत्तादी भणिता तथा विभाषितव्याः, लक्षणानि ध्ययने ।
एष संयोगः, अस्मात्संयोगाद्विप्रमुक्तस्य विशेषेण प्रमुक्तो विप्रमुक्तोऽतस्तस्प, संयोगात् विप्पमुक्कस्स, न गच्छंतीत्यगा- वृक्षा
इत्यर्थः, अगैः कृतमागारं गृहमित्यर्थः नास्य आगारं विद्यत इत्यनगारः, अतस्तस्य अणगारस्स, भिक्खणसीलो भिक्खू, भिक्खु॥२६॥ ग्गहणं मिगचारियापचित्ताणं दबअणगाराण वुदासत्थं, ते हि दव्वअणकारत्ति विगतिअ ण भिक्खयो भवंति, निदानापहत
Vबालतपःकम्मभिरदत्तजीवितत्वात अप्रासुकाहारकत्वान्न मिक्षवः,अथवा अनगार एवं भिक्खुाअतस्तस्य अणगारस्स भिक्खुणो, 'विण-IN
यंति' विनयंति चाष्टप्रकार कर्म विनयः, 'मादुः प्रकाशने' उक्तं हि-"प्रादुरासीत् मुनिः सिद्धस्तस्मिन्नृपति चेन्मति (जन्मनि)" तथा पाउकरण दुविह- पागडकरणं पगासकरणं च'आणुपुब्वी सुह मे' आनुपूर्व्यनुक्रमः, परिपाटीत्यर्थः, यथोपदिष्ट यथा कार्य यथा क्रमः सो वा, तथा पठ्यते च 'आणुपुब्धि सुह मे ॥१॥ स्यान्मतिः कथं विनीतो भवति, उच्यते-' आणाणिद्देसकरे' सिलोगो (२०४४) आज्ञाप्यतेऽनया यस्य आज्ञा, निर्देशनं निर्देशः, आझैव निर्देशः, अथवा आज्ञा-सूत्रोपदेशः, तथा निर्देशस्तु तदविरुद्ध गुरुवचनं, आज्ञानिर्देशं करोतीति आणाणिद्देसकरो, गुरुरेव गुरुः तस्स गुरुणो, उप-द पतनमुपपातः, शुश्रूषाकरणमित्यर्थः, 'इंगिताकारसंपन्नो' इङ्गितमेव आकारः इशिताकारः, अथवा इगितं कंपितमित्यर्थः ही तयथा-शिरसकंपो बृहस्तक्षेपो वा, आकृतिराकारः, तथा ' नेत्रवत्रविकाराभ्यां गृह्यतेऽन्तर्गतं मनः' अथवाऽऽगंतगमागारं ॥२५॥ हाचेति सोत्तुमाकारं, वेत्तुमाकार, जहा 'अवलोयणं दिसाणं वियंभणं साहगस्स संठवणं । आसणसिढिलीकरण
ECECA%
दीप अनुक्रम
२]
C4k
[39]