________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं [-]/ गाथा ||१/१|| नियुक्ति: [३०...६३/३०-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
संस्थानाति
गाथा
||१||
श्रीउत्तरा ज्ञानानि भवन्ति, आह-यद्येवं घट प्रतीत्य घटज्ञानं पटं प्रतीत्य पटनानं तेन किं प्राप्ती, जिनस्यापि तत्प्रत्ययपूर्वकमेव ज्ञान
चूणा मवति, मा भूदप्रत्ययं, उच्यते, यदवोचस्त्वं यथा प्रतीत्यप्रत्ययतो ज्ञानं भवति नाप्रत्ययमिति तेन तस्यापि भवतीत्यत्र ब्रूमः, विनया- असदेतत् , कस्मात् !, सिद्धान्तापरिज्ञानात् , यद्येतत्प्रत्ययपूर्व ज्ञानं एतद्धि छमस्थानां, जिना हि भगवंतः सर्वज्ञाः सर्वदर्शिनः
मिन्नतमस्काः, तेषां हि निवर्चितप्रत्यय ज्ञानं, तेषां माहात्म्य विभूतिरेषा भगवतो निरावरणस्य सर्वभावावभासकं प्रानं भवति । ॥२५॥ अन्यच्च केवलिनस्तु केवलज्ञाननिवर्तितप्रत्ययं, एकप्रकारमेव, यस्मादेकं केवलज्ञानमिति, अथ एकेन हस्तेन बहवः पटा ग-1
धन्ते, न तेषामेकत्वं, एवमेकेन केवलज्ञानेनानन्ता भावा एककाले गृह्यन्ते, न च तेषामेकत्वं भवतीति । देहा य बद्धमुक्का अम्भि-| तरसंजोगो भवति, तत्थ अम्भितरं कम्मगं वाहिरं ओरालियं, जाणि संपयं सरीराणि बद्धणि सो अभितरसंजोगो, जाणि मुक्काणि सो बाहिरसंजोगो, एवं मातिपितिसुतातिसु जेसु संपदं वद्दति ते अचसंयोगा, जे अतिकता ते परसंयोया भवंति, 'संबंधणसंजोगो' गाहा (६१-४२) पुवकम्मेहिं संबद्धस्स कसायस्स जीवस्स जो अमिणहि सह कम्मेहिं बंधो भवति सो संब-I धणसंजोगा भवति, जेहिं भगवतो विदितसपरा छिन्ना, ण हि बंधणा ते तेसिं भगवंताणं कोति पडिबंधहेऊ विज्जति, तथा प्रभुत्वादुत्पद्यते ममेदमिति अहमस्य स्वामी, अप्रभोरुत्पद्यते स्थानाद्यपि स्वामिसंबंधन ममीकरीत, एवमेतत्परिचिन्त्यमान | यस्य हि ममेदमिति भवति तस्य संबंधनसंयोगसंबंधो बहुमतो, नान्येषामपि, 'संबंधण' गाहा (६२-४४ ) यश्च संबंधन
संयोगाभिलाषः एष संसारहेतुको भवति, अनुत्तरवासश्च भवति, तच्छेत्तुमुधवाः साधवः, अतः अस्माद्भावसंयोगाद्विप्रमुक्का इति लासंबंधणसंयोगो भणितो, इतरेतरसंयोगोयगतो। इदाणि खेत्तकालभावसंजोगो भन्नति-तत्थ गाहा-संबंधणसंजोगे
दीप अनुक्रम
ॐॐॐॐॐॐ
॥२५॥
[१]
[38]