________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं [-1 / गाथा ||१/१|| नियुक्ति: [३०...६३/३०-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
गाथा
||१||
आउचराभावेण उ संजोगः अंतर एच, नहि भावो भाविनोऽर्थान्तरभूतो भवति, मा भूदभावप्रसंगा, तदुभयसंजोगो दब्वेण कोधी दंडी संस्थानानि १ विनया
क्रोधी मुकुटीत्येवमादि, तथा क्षेत्रण क्रोधी मालवकः क्रोधी सौराष्ट्रक इत्यादि, कालेनापि क्रोधी वासंतिक इत्यादि, अयमन्योऽ-14 ध्ययन
पि बाह्य एव परस्परं संयोगो भवति, 'आयरियसीस' गाहा(५७-३७) यथा आयरियस्स सिस्सेण सद्धि संयोगः, असावपि बाह्य
संयोगो भवति, आयरिया इत्युक्ते अवश्यंशिष्येण तदितरेण भवितव्यं यस्यासावाचार्य इति, तथा शिष्य इत्युक्ते अवश्यमाचार्येण ॥२४॥ | भवितव्यं, आद-कीरशोऽसावाचार्यः शिष्यो वेति?, उच्यते 'आयरिओ तारिसओ' गाहा(५९-३९) किमुक्तं भवति?-आयरिओ
तारिसो जारिसा आयरिया भवती, आयरियगुणेहि उबवेओ यथाचार्यः स्वगुणमाहात्म्ययुक्तः तारशः, शिष्योऽपि तत्तद्गुणसश,INI यथा पुत्र इत्युक्ते अवश्यमेव तस्य पित्रा भाव्य, तथा पितेत्युक्ते अवश्यं पुत्रेण भाव्यं यस्य सो पिता, एवं मातापुत्रयोर्मातादुहित्रोः तथा भार्यापत्योः, एवं शीतोष्णयोः, शीतमित्युक्तं अवश्यमुष्णे संप्रत्ययो भवति, एवं तमउद्योतयो छायाऽऽतपयो,' एवं
णाण' गाहा (१६.४०) तथा ज्ञानमित्युक्ते अवश्य ज्ञानस्य ज्ञेयेन वा साई संयोगो भवति, तथा चरणमित्युक्ते चरणमाभाव्यं का स्वमित्यर्थः, न ज्ञानी ज्ञानादन्यो भवति, यद्यन्यस्तस्मादज्ञानी स्यात् , तथा चरणादपि यदाऽन्यः स्यात् तेन न चारित्री स्था,
तस्माच्चरणचरणिनोरेकत्वं, तेणेवेस अभ्यन्तरसंयोग एच, न बाह्यः, तथा ज्ञातानिना सह संबंधो भवति, ज्ञानस्य च लेयेन | ॥२४॥ उभयसंबंधो भवति, एवं चारित्रेणाऽपि, तथा स्वामित्वेऽपि ममैष स्वामी, अथवा स्वामित्वेनोभयसंयोगो भवति, ममैप दासस्य । (स्वामी) एप च मम पितुः पुत्रः मम कुलाम्यन्तर इति, एप संयोग उभयसंबंधो भवति । 'पच्चयतो य बहुविहो' गाहा (६०-४१) प्रतीयतेऽनेनार्थ इति प्रत्ययः, ज्ञायत इत्यर्थः, सच बहुविधा, तद्यथा-घट प्रतीत्य घटज्ञानमेवमादीनि प्रत्यय
MECHIKARICS
दीप अनुक्रम
[१]
PLA-L-cost
[37]