________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं H I गाथा ||३-४८/३-४८|| श्री नियुक्ति: [३०...६४/३०-६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
गाथा
॥३५॥
||३-४८|||
श्रीउत्तुरा निकाउं लगती ओसरति. जहाहिवेण जहे छम्भति. पुणो पणो ओसरति ताहे वितितततियदिवसे जूहेण मिलति, ताहे एग रिसिया-15 उपवंशन चूणी
विधिः | समि पयं दिहूं, सा तत्थ अहीणा, संवणिया य णाए रिसयो, सा पसूया सेतगयंकलभय, सो तेहिं रिसिकुमारेहिं सहितो पुप्फा-1|| १विनया-1
| रामं सिंचीत,सेतणगत्ति से नाम कतं, वयस्थो जातो, जूहं दट्टण जूहयति हतूण जूहष्णेण पडिवनं, गंतूण य अणेण सो आसमो ध्ययने
विणासितो-मा अन्नावि काइ एवं काहित्ति, ताहे ते रिसओ रूसिता पुप्फफलगहितपाणी सेणियस्स रणो सगासमुवगया, कहियं चणेहि-एरिसो सम्बलक्षणसंपण्णो गंधहस्थी सेयणओ णामा, सेणिओ हत्थिग्गहणणं णिग्गतो, सो य हत्थी देवयापरिग्गहितो, ताए ओहिणा आभोइओ जहा अवस्सं घेप्पति, ताए सो भण्णति-पुत्त! वरं ते अप्पा दंतो, ण यसि परेहिं दमंतो बंधणेहि बहेहि य,
सो एवं भणितो सयमेव रत्तीए वारिंगतूण आलाणखंभं अस्सितो, एवमिहापि, वर मे अप्पणा दंतोसिलोगो, उक्तं च-वरं हि ते Foकर्तमनिग्रहोचिता, बशेऽवशा इन्दियवाजिनः शठ। न चास्मि (सि) ः शीघ्रमनर्थगामिाभिःखार्णवश्वभ्रतटेषु पातितःला IF॥१॥" अयं ताव अप्पणा ठियो उवदिवो, अयमों-आयरियस्स न य अविणओ पीजयन्वो 'पडिणीयं च बुद्धाणं'
सिलोगो (१७ सू० ५४ ) पडिणीतो भणितो, बुद्धा आयरिया, तत्थ वायाए ण तुम जाणसि, तुम हमति वा भणंति, यद्वा | अन्यदपि वाचा विरुद्ध गुरुसमक्खं परोक्खं वा भणति, 'कमुणा' आयरिओवज्झायाण सेज्जासंथारए णिसीयति, हत्थपाएहिं वा संघति, आसण्णानि वा गच्छगाति (गमागमाइ ) करेति, 'आवी वा जति वा हस्से' आविः प्रकाशे, आवि
वर्या सर्वाग्रे,रह त्यागे, उभयग्रहणं मा भूव कश्चिदेकं करिष्यति, आकुले मध्ये वा विनयं च हापयिष्यति, एताणि पडिणीयादीणि लोणो कुर्याद् कदाचिदपि ॥ अयमण्णो पज्जुवासणविनयो आयरियस्स,कयरम्मि पदेसे ण ठातितति, भण्णति- ण पक्खतो'
दीप अनुक्रम [३-४८]
MERAREERIAL
[47]