________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं [-]/ गाथा ||१/१|| नियुक्ति: [३०...६३/३०-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
3
थाउत्तरा० १विनयाध्ययने ॥२२॥
गाथा
||१||
%
स च ती च ते, एवं दुगादीयो, अक्खरसंजोगमादी व्यञ्जनं भवति, तत्र व्यञ्जनसंजोगो भवति यथा स्त्री, कोऽर्थः?, व्यञ्जनान्यने- सस्थानान कानि, एसोऽभिलावसंजोगी। इदानि संबंधणसंजोगो, सो चउब्बिहो, तं०-दब्बसंबंधणसंजोगो खेत्त० काल० भाव०, | तत्थ दब्वे 'संबंधणसंजोगो' गाहा (४६-३२) सचित्तदव्वसंबंधसंजोगा तिविहो, दुपयादी, तत्थ दुपयसच्चित्तसंबंधसंयोगो | यथा पुत्रयोगात्पुत्री, एवं चतुष्पदेऽपि यथा गोसंयोगात गोमान, अपदे यथा आरामसंयोगिकादारामिकः, अचित्ते यथा 15 कुंडलसंजोगा कुंडली, मिथे यथा रथेन गच्छति रथिको गच्छति । 'खेत्ते काले य तहा' गाहा (४७-३२) खेचसं|बंधसंयोगो द्विविधो, तं०-अप्पितो अणप्पितो य, अणप्पितो- अबिसेसितो, अप्पितो-विसेसिओ, तत्थ अणप्पिती ||
जो जेण खेत्तेण संजुतो अप्पितो, जहा सोरडतो मालवतो मागहो इत्यादि, एवं कालेऽपि दुविहो, णवरं अप्पिओ अजहा वसन्तगो, खेतवि कालेवि एवं दुविहं तु तेण दोण्हवि दुविहो य संजोगो, इवाणि भावसंबंधण-12 संजोगो गाहापच्छद्रेण भएणति-'भावंमि होइ दुविहो आदेसे चेव णादेसो' भावे दुविहो-आदेसे। चेव णादेसो, भावे | विदो-आदिट्ठो अणादिहो य, तत्थ अणादिट्ठो भाव इति षण्णां भावानामन्यतमः, एत्थ गाहा-उदइयउवसमखइएसुतह| खइए य उपसमिए । परिणामसभिवाए य छव्यिहो होतिऽणादेसो (४८-३३) कह पुण?, जहा उदइयो भावो आदेस्सइ तदाण
जति किं मणुसस्स उदईओ अमणुस्सस्स उदइओ?, उदइओ पुण सामनो जीवाजीवदव्बेहिं भवति, उपसमिओवि तहेव, एवं जाव। परिणामिओवि, सामग्रएवि भवति, 'आदेसो पुण दुविधो' गाथा (४९-३३) आदेसो दुविधी-अप्पियववहारगो अण-131 |प्पितववहारगो य, इक्केके तिविही-आत्मन्यर्पितः बहिरर्पितः अनात्मनीत्यर्थः उभयापित इति, अत्रात्मन्यर्पितो णाम 'उवस
दीप अनुक्रम
[१]
-
[35]