________________
आगम
(४३)
प्रत
सूत्रांक
H
गाथा
||||
दीप
अनुक्रम
[3]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
मूलं [-] / गाथा ||१/१||
निर्युक्तिः [३०...६३/३०-६३]
अध्ययनं [१] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउतरा०चूर्णी
१ विनयाध्ययने
॥ ११ ॥
तत्थ छव्विद्दे णामे भावो छब्बिहो वणिज्जति, तत्र क्षायोपशमिक एव श्रुतावतारो नान्यत्र श्रुतज्ञानावरणक्षयोपशमजत्त्वात् श्रुतस्य प्रमाणं दव्वादि चउब्विहं, प्रमीयतेऽनेनेति प्रमाणं तत्थ भावप्यमाणे समोयरति, भावगुणप्पमाणं च तिविह-गुणप्पमाणं णयप्पमाणं संखप्पमाणं, गुणप्पमाणं दुविहं- जीवगुणप्पमाणं अजीवगुणप्पमाणं च ततो जीवाऽन्यत्वाद्विनयसूत्रस्य जीवगुणप्पमाणे समोतरति तं तिविहं णाणगुणप्पमाणं दंसणगुणप्यमाणं चरितगुणप्पमाणं तत्र बोधनात्मकत्वाद्विनयसूत्रस्य णाणगुणप्पमाणे समोतरति णाणगुणप्पमाणं चउन्विहं तं०- पच्चकखं अणुमाणं उचमं आगम इति, तत्थ विणयसुयस्त प्रायशः परोपदेशकत्वादागमप्रमाणेऽवतारो, आगमो दुविहो-- लोइओ लोउत्तरिओ य, लोउत्तरे समोयरति, लोउत्तरो दिविदोसुतं अत्थो तदुभयंति, तिसुचि समोयरति सो विविहो- सुत्तागमो अनंतरागमो परंपरागमो ( तत्थ सुत्तओ थेराणं अत्तागमो अत्थओ अनंतरागमो थेरसिस्साणं सुत्तओ अणंतरागमो अत्थओ परंपरागमों, तेण परं सुत्त ओवि अत्थओवि) नो अत्तागमो नो अनंतरागमो, परंपरागमो, गतं गुणप्पमाणं । मूढणयियं कालियं सुचंति नाधुना नयप्रमाणावतारः, 'आसि पुरा सोणियते अणुयोगाणमपुडुत्तभावंमि । संपति णत्थि पुहुत्ते होज्ज व पुरिसं समासज्जा ॥ १ ॥ संखष्यमाणं अडविहं- नामसंखा ठक्णसंखा दब्व० उम्म० परिमाण० जाणणासंखा गणणा० भावसं०, तत्थ परिमाणसंखाए अवतरति सा दुविधाकालिय सुतपरिमाणसंखा य दिडिवायसुतपरिमाणसंखा य, तत्थ कालियसुतपरिमाणसंखाए समोतरति, कालियसुतपरिमाणसंखा अणेगविदा पज्जवसंखा अक्खरसंखा संघातसंखा पदसंखा पायसंखा गाहा० सिलोग० वेढग० निज्जुत्ति० अणु| ओगद्वार० उद्देश० अज्झयण० सुयक्संध० अंगसंखा चेति, तत्थ विणयसुतं सूत्रतः परितपरिमाणी, परिमितपरिमाणमित्यर्थः,
[34]
प्रमाणाबतारः
॥ ११ ॥