________________
आगम
(४३)
प्रत
सूत्रांक
[H]
गाथा
||||
दीप
अनुक्रम
[3]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
मूलं [-] / गाथा ||१/१||
निर्युक्तिः [३०...६३/३०-६३]
अध्ययनं [१] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा०
चूण
१ विनया
ध्ययने
॥ २० ॥
|प्पदेसावगाढे, एत्थ जे तिन्नि तत्थ एतेसिं एयम्स उचरिं एको कीरह, उक्कोसेणं तदेष, चउरंसे दु०-धणे पयरे य, पयरे दुविहे ओए जुम्मे य, ओये जहनेण णवपएसिए णवपदेसावरगाढे :: उक्कोसेण तद्देव, जुम्मपदेसिए जह० चउपदेसिए चउपदेसोगाढे ॐ, उक्कोसेणं तहेव, जुम्मपदेसिए जह० अट्ठपएसिए अट्ठपएसोगाढे, एतेसिं चेव उवरिं अने चचारि, एते अट्ठ, उक्कोसेणं तहेव, आयते दुबिहे - सेढी आयतो घणायते य, सेढीआयते दुबिहे ओये जुम्मे य, ओये जहण्णेण तिपदेसिए तिपदेसोगाढे ... उक्कोसेणं तहेव, जुम्मपदेसिए जहन्त्रेण दुप्पएसिए दुप्पएसोगाढे, उक्कोसेणं तहेब, पयरागतो दुविहे ओये जुम्मे य, ओये जह०पण्णरस पदेसिए पन्नरसपदेसोगाढे उक्कोसेणं तहेव, जुम्मपदेसिए जहन्त्रेणं छप्पदेसिए छप्पदेसोवगाढे, उक्कोसेणं तद्देव, वणायते दुविहे ओए जुम्मे य, जोए जहनेणं पणयालीसपएसिए पणयालीसपएसिओगाढे, एतेसि देट्ठा उवरिं च पण्णरस, एते चेत्र पणयालीसं भवंति, उक्को सेणं तद्देव, जुम्मपएसिते जहन्त्रेणं बारसपएसिए बारसपएसोगाढे, एतेर्सि उवरिं अन्ने छप्पएसा ठाविंति एवं बारस | हवंति, उक्कोसेणं अनंतपएसिए असंखेज्जपण्सोगाढे, एवं परमाणूनां संठाणओ गतं इदानीं त एव परमाणवः संहन्यमानाः स्कन्धत्वं निर्वर्त्तयन्ति न च संस्थानं, तद्यथा-अचित्तमहास्कन्धः, जे च अण्णे अणित्थंत्थसंठाणं परिणता, अणित्थत्थं णाम अगप्पगार, पंचहं संठाणाणं एगतरमवि ण य भवति, एसो परमाणूणं इतरेतरसंजोगो गओ, इदाणिं पदेसाणं इतरेतरसंजोगो, तत्थ गाहा'धम्माइ|पदेखाणं' गाहा ( ४२-२९) तत्थ धम्मत्थिकाइयाईणं पंचण्डं अस्थिकायाणं यः स्वैः स्वैः प्रदेशैरन्यद्रव्यप्रदेशश्च सह संयोगः स प्रदेशत इतरेतरसंयोगो भवति, तत्थ धम्मत्थिकाय- अधम्मत्थिकाय - आगासत्थिकायाणं एतेर्सि तिन्हवि अपातीओ अपज्जवसिओ इतरेतरपदे संसयोगो भवति, जीवद्रव्यस्यापि आत्मप्रदेशैरेव सह इतरेतरसंयोगः, तत्थवि य तिन्हं तिहूं अणावीवो, सेसाणं
[33]
संस्थानानि
॥ २० ॥