________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं [-]/ गाथा ||१/१|| नियुक्ति: [३०...६३/३०-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
ॐ
गाथा
||१||
%
श्रीउत्तराश्रयो भवति तदा जीवकर्मणोः पृथत्वं भवति, दुस्सति (सचिचे) मूलकंदे अचिचे परमाणुपोग्गलग्गहणं वण्णगंधरसफासादीहिंपुद्गलबन्धा
चूणों ४ संततिकम्मति मिस्सस्स गहतो जह धातू कणगा इति, उक्ताः संयुक्ताः संयोगाः । इदाणि इतरेतरसंजोगो, तत्थ निज्जुत्तिगाहा १विनया-]
'इतरेतरसंजोगों' गाहा(३५-२५) इतरेतरसंजोगो छविहो, तंजडा-परमाणूण पएसाणं अभिप्पेयस्स संजोगो अणभिप्पेयस्य संजोगो रे ध्ययने
अभिलावसंजोगो संबंधनसंजोगो, तत्थ दुप्पमितीण परमाणूणं जो संजोगो सो इतरेतरसंजोगो भवति परमाणूणं, पदेसेसु दुपदेसा॥१७॥ दीण नेयमिति, तस्थ 'दुविही परमाणूणं' गाहा ( ३५-२५) परमाणं इतरेतरसंजोगो दुविहो-संठाणतो खधतोय, उक्तश्च-18
| समणिकाए पंधी ण होइ समलुक्खतापविण होति । चेमायणिद्धलुक्खनणेण बंधो उ खंधाणं ॥१॥ तत्थेगगुणणिद्धार एगगुणणिद्वेण सह न बज्झति, तहा दुगुणणिद्धो बेगुणणिवेण समं ण, अणंताणदो अणंताणखूण ण, एवं एगगुणलुक्खेवि एगगुणलक्खेण सह ण बज्झति, एगगुणलुक्खो दुगुणलुक्खेण जाव अणतगुणलुक्खो अणंतगुणलुक्खेण, एवं सम्बत्थ समगुणसु बंधो णस्थि, वेमातणिद्धलुक्खत्तणेणारी विषमा मात्रा विमाता, एवं भवति, कहं पुण ?, उच्यते 'णिद्धस्स णिद्वेण दुताहिएणं' ॥ लुक्खस्स लुक्खण दुयाहिएणं । णिद्धस्स लुक्खेण उवेति पंधो, जहन्नवजो विसमो समो वा ॥१॥ एगगुणनिद्धा तिगुणणिद्धण| बज्झति, तिगुणनिद्धो पंचगुणणिद्धेण, पंचगुणो सत्तगुणणिद्धेण, एवं दुयाहिएण बंधो भवति, तहा दुगुणणिद्धो चउगुणणिद्धेण,
चउगुणणिद्धो छगुणणिद्धेण, छग्गुणणिद्धो अट्ठगुणणिद्धेण, एवं गेयं, लुक्खेवि एवं चेव, गिद्धलुक्खस्स पुण जहन्नगुणवज्जेसु BI सेसेसु विसमेसु समेसु वा बंधो भवति, 'जहन्नगुणो 'त्ति एगगुणणिो एगगुणलुक्खेणं ण बज्झति, सेसेसु दुगुणतिगुणठिएसु | वज्झति,अण्णे पुण भणंति-एगगुणस्स दुगुणाधितेण बंधो भवतीति, दुगुणाहिएणति एगगुणस्स तिगुणेण दुगुणस्स पंचगुणेण तिगुणस्स
%
दीप अनुक्रम
[१]
%*
॥१७॥
CescateCRCE
-
-
... अत्र पुद्गल-बन्ध: वर्णयते
[30]