________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [१], मूलं [-]/ गाथा ||१/१|| नियुक्ति: [३०...६३/३०-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
-
5-57-
ध्ययने ।
गाथा ||१||
A
श्रीउत्तरा चूर्गौल
सत्तगुणेण, एवं सम्बत्थ दुगुणाधिएणं बंधो भवति,तस्थ गाहा-दोण्ह जहण्णगुणाणं णिद्धाणं तह य लुक्खदव्वाणं । एमाहिएऽविय गुणे | PR १ विनया
गुणथंधस्स परिणाहो(मो)॥१॥ण होति बंधस्स (वृ.) जेऽविय-णिद्धचिगुणाधिएणं बंधो णिद्धस्स होइ दवस । लुक्खविगुणाधिएण य, | लुक्खस्स समागमं पप्प ॥शा बझंति णिद्धलुक्खा विसमगुणा अहव समउणा जतिीव। वज्जेत्तु जहन्नमुणे बज्झती पोग्गला एवं |
| ॥३॥ एमेव य खंधाणं दुपदेसादीण बंधपरिणामो। जो होइ जहा अहितो सो परिणामेति तदऊणं ।। ४ ।। जति विसमे संजोगो ॥१८॥ परिणामे तस्स केवलं तु खंघचे । अवसेसे परिणामो तारिसगं चेव तं दव्वं ॥५॥ सरिसगुणा सरिसगुणं अम्भहियगुणाण
हीणगुणमेव । परिणामिउं समत्था न पुर्ण ऊणा तु अहियाणं ॥ ६॥ परिणामगा समाहिय परिणामिज्जति समो व हीणो वा । | दवगुणाधियभावेण ण पुण दव्वामिगत्तेणं ।। ७॥ जति बहुगं एकगुणं थेवीपय बहुगुणं जति हवेज्जा । परिणामिज्जति
बहुगं थोवेण गुणाहियगुणेणं ।। ८॥ जति कालियमेगगुणं सुकिलयपि हवेज्ज बहुयगुणं । परिणामिज्जति कालं सुकेण गुणाहियMगुणेणं ॥९॥ जति सुकिल्लगमेगगुणं कालयदव्वं तु बहुगुणं जति य । परिणामिज्जइ सुकं कालेण गुणाहियगुणणं ॥१०॥ जति सुकं
एगगुणं कालगदव्वंपि एगगुणमेव । काबोतं परिणाम तुल्लगुणं जस्स संभवति ॥११॥ एवं पंचवि बना संजोएणं तु वण्णपरिणामो ।
समहियहीणगुणेण य वणंतरसंगयाणं च।।१२।।एमेव य परिणामो गंधाण रसाण तह य फासाणं। संठाणाण य भणितो संजोएणं बहुविगप्पे ॥१८॥ H दव्य मणियं सप्पज्जयं निग्गुणा गुणा होति । जहि दब्वं तत्थ गुणा जत्थ गुणा तत्थ परिणामो।।१४ाएर पासंगिक,ते हि परि ।।
माणवः संहन्यमाना अग्घाइज्जंता दुपदेशगादि खधं णिव्वत्तेन्ति५ संठाणं च, मृत्पिण्डवच्च, यथा मृत्पिण्डः कालान्तरेण पिण्डत्वेन | परिणमन् घटत्वेनोत्पद्यते तसंस्थानवत् , एवं तन्तवोऽपि पटत्वेनोत्पद्यन्त तत्संस्थानेन च, तद्वत्परमाणु नां पिंडो खंधत्वं संठाणं च।
5
दीप अनुक्रम
+
[१]
%
361.4-
... अत्र संस्थान-भेदा: वर्णयते
[31]