________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१],
मूलं [-]/ गाथा ||१/१||| नियुक्ति : [३०...६३/३०-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सत्रांक
इतरंतर
चूर्णी
संयोगः
-
१विनया
गाथा
||१||
C
श्रीउत्तरासचिचसंजुत्तदव्वसंजोगो अचित्तसंजुत्तदबसंजोगो मीससंजुत्तव्यसंजोगो, तत्थवि सचित्तसंजुत्तदव्वसंजोगो णाम जहा
| रुक्खो पुब्वं मूलेहिं पुढविसंबद्धेहिं उत्तरकालं कदेण सह युज्जते, एवं जापत्ति ताव नेय, एत्थ गाहा 'मूले कंदे' गाहा (३२-२३)
| सचित्तसंजुत्तदव्वसंजोगे इमे गाहा-'एगरस एगवणे' गाहा ( ३३-२६) जहा परमाणुपोग्गले एगवण्णे एगगंधे एगरसे ध्ययने
| दुफासे, स तु जता कालगत्तं पडिचइऊणं नीलगतेण परिणमति तदा गंधादीहिं संजुत्ते एव लीण(णील)गत्तेणं संजुत्तेणं, एवं लोहित॥१६॥ हालिहसुकिल्लत्ततोषि, णीलगो वा जया नीलगत् परिच्चइऊण कालगत्त्रेण परिणमति तदा गंधादीहि संजुत्ते एव लीण(नील)गत्तण
| संजुत्रेण, एवं लोहिचहालिहसुकिल्लततोऽपि, एवं संजोगा वीसं भाणितच्या, गंधतोऽवि, जता सुम्मिगंधं परिच्चइऊणं दुरभिगंधत्तेण| परिणमति तदा वनरसफाससंजुत्त एव दुम्मिगंधत्तेण जुज्जते, एवं दुन्भिगंधोऽपि, रसो जहा वण्णो, फासे दुसु, जता सीतफासो उसिणफासं परिणमति तदा वण्णगंधरसफासणिद्धलुक्खाण फासाण एगतरेण संजुत्त एव उसिणं संयुज्जते, उसिणफासोऽपि सीत फार्स परिणमति, गिद्धोऽपि रुक्खफासं, रुक्खोऽपि निद्धफासं, अहवा एगगुणकालगो होचिऊणं उत्तरकालं दुगुणं कालगो | भवति तदा कालगवणेण संजुत्त एव, पुणरवि तेण वा अधिकतरेण संयुज्जते, एवं णेयो जाव अणतगुणकालगोत्ति, अवसेसेसु |य वष्णगंधरसफासेसु माणितव्यं जाव अणंतगुणलुक्खोत्ति, एवं दुपदेसिगादिसुवि विभासा, अचित्तसंजुत्तदश्वसंजोगो गतो॥
इदाणि मीससंजुत्चदन्यसंजोगो,स च जीवकर्मणोः, तयोः स्थानादिसंयोगे सति यदुपचीयते स मिश्रसंयुक्तसंयोगो मवति, 'जह धातू हा कणगादी' गाहा (३४-२५) यथा धातवः सवर्णादी स्वेन स्वेन भावेन परस्परसंयोगेन संयुक्ता भवंति,अथवैतेषां क्रमेण पृथगभायो
भवति. अन्यत कि अन्यच्च सुवर्ण, एवं गृहाण जीवस्यापि संततिकर्मणाऽनादिसंयुक्तसंयोगो भवति, स च यदा निरुद्धयोगा
%AE%
A
दीप अनुक्रम
5
[१]
॥१६॥
%ACRk
-%A4%
[29]