________________
आगम
(४३)
प्रत
सूत्रांक
[H]
गाथा
||||
दीप अनुक्रम
[3]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [१], मूलं [-] / गाथा ||१/१ || पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
निर्युक्तिः [३०...६३/३०-६३]
श्रीउत्तरा० चूण १ विनयाध्ययने ॥ १५ ॥
नयमतविशेषाच्च परिहारः प्रत्यवस्थानं दूषितप्रसिद्धिरित्यर्थः । एवमनुसुतमत्थं नयन ( सहनय) मतावतारपरिसुद्धं । भासे अ निरवसेसं पुरिसं च पहुच्च जं जोग्गं ॥ १ ॥ होति कयत्थो वोत्तुं सपयच्छेयं सुर्य सुताणुगमा । सुत्ताला वगनासो नामादिण्णासविनियोगं ॥ २ ॥ इह सूत्रतत्पदच्छेदाभिधानात्सूत्रानुगमः कृती जायते, अवसितप्रयोजन इत्यर्थः, सूत्रालापकन्यासोऽपि नामादिन्यासविनियोगमात्रं, 'सुतफासियनिज्जुत्तिनियोगो सेसयो पयत्थाई । पायं सोचिय णेगमणयादिमयगोयरो होई ॥ १ ॥ - तिम्रत्रस्पर्शक नियुक्तिविनियोग इत्यर्थः, शेषः- पदार्थविग्रहविचारप्रत्यवस्थानभेदः सूत्रार्थानुगमन स्वाभाव्यात् स एव हि प्रायो नैगमादिनयमतविषयः, प्रायोऽभिधानात्पदविधानन्यासोऽपीति, पादं पदाविच्छेदो सुत्तप्फासं च संहिता जेण । करसह इहत्थकारयकालादिगती ततो चैव ॥ १ ॥ प्रायः पदाविच्छेदोऽपि क्वचित् सूत्रस्पर्शान्तर्भाव्येव यतः क्वचित् पदविच्छेदादेवार्थः कालकारकादयो गम्यन्त इति एयमणुयोगद्वारपजोयणं भणियं, देट्ठा दारगाहा । एयं णिक्खित्तंति । एत्थ य सुत्तागमो सुत्तालावयकओ यणिक्खेवो । सुत्तप्फासियनिज्जुती णया य पइसोचमायोज्जा ॥ १ ॥ सुतानुगमे सुतं उच्चारयच्वंति, तं चिमं सुतं संजोगा विप्पमुवस्स, अणगारस्स भिक्खुणो । विषयं पायो करिस्सामि, आणुपुवि सुह मे ॥ १ ॥ (१८ प० ) संजोगे निक्खेवो' गाहा । ( ३०-२१) संयुज्जत इति संयोगः, येन वा संयुज्जते स संयोगः, सो संयोगो छब्विहो- णामसंजोगोठवणा संजोगो दव्वसंजोगो खेत्तसंजोगो कालसजोगो भावसंजोगो, नामठवणाधो गयाओ, द्रव्यसंयोगो द्रव्ययोर्द्रव्याणां वा संयोगो द्रव्यसंयोगः, सो दुविहो- संजुत्तगदब्बसंजोगो इतरेतरदव्यसंयोगो य, तत्थ गादा 'संजुत्तगसंजोगो' गाहा (३१-२३ ) तत्थ संजुतदन्यसंजोगो णाम जो पुव्वसंजुत्त एव अण्णेण दग्वेण सह संयुज्जते, सो तिविधो
[28]
विनयप्रा
दुष्करण प्रतिज्ञा
संयोग
निक्षेपाः संयुक्त संयोगः
।। १५ ।।