________________
आगम
(४३) ।
भाग-7 "उत्तराध्ययन"- मूलसूत्र अध्ययनं [२९], मूलं [१३-८८/१११२-११८८] / गाथा ||१०९७-/१११२-११८८||, नियुक्ति : [५०६...५१२/५०३-५०९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
श्रीउत्तरा
सूत्रांक [१३-८८] |
गाथा ||१०९७||
३०
मा
444X
%
दीप
18| मेवाप्रमादः करणीयः, स एव मोक्षमार्गः, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववत् व्यावर्ण्य नामनिष्प से | संवगादि चूरें | निक्षेपे अप्पमादज्झयणति, आदानपदेनेदमध्ययन सम्यक्त्वपराक्रममभिधीयते, गौणी संज्ञा अप्रमादश्रुतामति, अन्ये तु वीतरा-18
गश्रुतमिति, तत्र द्रव्ये पत्रादिलिखितं, अथवा व्यतिरिक्तं सूत्रं पंचप्रकार-अंडजादि, उक्तो नामनिष्फण्णो निक्षेपः, इदानी सूत्राला-1 तपोमार्ग. पकस्यावसर,अस्माद्यावत् सूत्रं निपतितं तावद्वक्तव्यं,सत्र चेद-सुतं मे आउसं! तेण(१३सू०५७२)मित्यादि सर्व, सम्यक्त्वसहितस्य |
पराक्रमः सम्यक्त्वपराक्रमः, पराक्रमः- उत्साहो, वक्ष्यमाणेषु प्रयोजनेषु उत्साहः करणीयः, प्रत्येककारणानि सिद्धयन्ति, संसारे ॥२७३॥
स्थितश्च भवति संचिनः, 'ओपिजी भयचलनयो। संसारोद्विग्ना, उक्तंच- यथा मृगा मृत्युभयस्य भीता, उद्विग्नवासान लभन्ति निद्राम् । एवं बुधा ज्ञानविबोधितात्मा, संसारभीता न लभन्ति निद्रां ॥१॥" संवेगन कृतेन को गुणो भवति , तदुच्यते-' संवे-| गणं भंते! (जीवे) किं जणयति?, गोयमा! संवेगणं रूद्धा जणयति'(१५सू०५९८ एवं सर्वेषु पदेषु पुच्छानिवन्धनं वाच्यं,निव्वे-2 तेण सातासौख्यात् गृहस्वजनबन्धाच निर्वेदं करोति, निर्विनः सन् धर्मे उद्यमं करोति, भावसत्यं प्रतिलेखनादिक्रियां यथोक्ता | सम्यगुपयुक्तः करोति, योगा-मनोवाक्कायाः, सत्यमनोयोगः कर्तव्या, नासत्यमनोयोगः, एवं वागपि, काये लंघनप्लवनडेवनादि |2|| न करोति, एवं यावत् संभोगभत्तपच्चक्खाणेणं अणियट्टि जणयति, अत्र प्रवृत्ती प्रत्याख्यानशब्दो, यथा अम्बुव्रतो, अनिवृत्तिश्च र तस्मिन सयोगे भवति । सेलेसी ण भंते ! किं जणयति ?, अकम्मताए जीवा सिझंति बुज्झति मुच्चंति परिनिव्वायंति सच-1||२७३॥ दुक्खाणं अंत करेंति, ब्रीमीति, नयाः पूर्ववत् ॥ समाप्तं एकोनत्रिंशत्तमम् ।।
उक्तं एकोनत्रिंशत्तम, तस्य कोऽभिसम्बन्धः, एकोनत्रिंशत्तमे अगमादो व्यावर्णितः, त्रिंशत्तमे तपोऽभिधीयते, तच्च तपः
4-
++
अनुक्रम [१११२११८८]
.4.
P
M
अध्ययनं -२९- परिसमाप्तं
अत्र अध्ययन -३०- “तपोमार्गगति" आरभ्यते
[286]