________________
आगम
(४३)
प्रत
सूत्रांक श्रीउत्तरा० [cc...] चूर्णां गाथा
३१ चरणवि०
॥२७४॥
|||१०९८११३४||
दीप
अनुक्रम
[११८९
१२२५]
अध्ययनं [३०],
मूलं [८८...] / गाथा ||१०९८-११३४/११८९-१२२५||
निर्युक्तिः [५१३...५१६/५१०-५१३],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
64-196
अप्रमादसहितस्यैव भवति, अनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं (५१२-४-५-६।५९९) पूर्ववद् व्यावर्ण्य नामनिप्पने निक्षेपे तपोमार्गगती 'णिक्वेवो तु तवंमी' त्यादि, गाथाचतुष्टयं व्यतिरिक्तो पंचतपादि भावे द्वादशविधं तपः शेषं गतार्थ, उक्तो नामनिष्फण्णो निक्षेपः, इदानीं सूत्रालापकस्यावसर, अस्माद् यावद् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं 'जहा य पावगं कम्' इत्यादि (१०९८ ६०० ) सर्व तप संतापे' तपसो मार्गः तपोमार्गः, गमनं गतिः, तपोमार्गस्य गतिः २, तपो येन प्रकारेण क्रियते इत्यर्थः, यदि पूर्व संवृताश्रवद्वारः ततः तपसा निःशेषं कर्म्म क्षपयति, प्राणिवधादीन्याश्रवद्वाराणि, अनशनं द्विविधं इत्वरं यावत्कथितं च इत्वरं चतुर्थादि, तदा अनेन प्रकारेण षड्विधं भवति श्रेण्यादि, चतुर्थषष्ठाष्टमादि षण्मासपर्यव साना श्रेणी श्रेणी श्रेण्या गुणिता प्रतरं भवति, प्रतरं श्रेण्या गुणितं वनं मवति, तदा घनो वर्गितो वर्गों भवति, सोऽपि वर्गः पुनरपि वर्ग्यते ततो वर्गवर्गो भवति, षष्ठोऽपि चित्तो नानाप्रकारो प्रकीर्णतपोऽभिधीयते, तदन्यत्राभिहितं शेषं दशवेकालिकचूर्णो अभिहितं एवमेवं तु द्विविधं, जे सम्मं आयरे गुणी से खिप्पं संसारा मुंचति पंडितेति बेमि, नयाः पूर्ववत् ॥ इति त्रिंशत्तमं अध्ययनं समाप्तम्
उक्तं त्रिंशत्तमं, अथैकत्रिंशत्तमं, तस्य कोऽभिसम्बन्धः ?, त्रिंशत्तमे तपोमार्गगतिरभिहिता, एकत्रिंशत्तमे चरणविधिरभिधीयते, तपसा च विना चरणं नैव सम्पूर्ण भवति, अनेन सम्बन्धेन यातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्कष्णे निक्षेपे चरणविधिरिति, 'निक्खेवे चरणम्मि' इत्यादि गाथा पंच (५१७८-९-२०-२१।६११) व्यतिरिक्ते चैत्यवन्दन को गच्छति, मोदकं भक्षयति, भावे पंचविधमाचारमाचरति, व्यतिरिक्ते इन्द्रियार्थानां विधिः, भावे संगमयोगस्य तपसब यो विधिः, उनको नामनिष्फ
अध्ययनं -३०- परिसमाप्तं
अत्र अध्ययन -३१- "चरणविधि" आरभ्यते
[287]
तपोवर्णनं.
॥२७४॥