________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२८], मूलं [१२..] / गाथा ||१०६१...१०९६/१०७६-११११||, नियुक्ति : [४९९...५०५/४९६-५०२], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
*
श्रीउत्तरा
चूणौं
40-%
.९
सूत्रांक [१२...]
गाथा ||१०६११०९६||
सम्यक्त्वा
॥२७२॥
पुद्गलानां वा गतिः, भावगती पंचप्रकारा, मोक्षगतीए अधिकारो, उक्तो नामपिनो निक्षेपः, इदानी सूत्रालापकस्यावसर, निक्षपाद अस्माद् यावत् सूत्रं निपतितं तावद्भक्तव्यं, सूत्रं चेदं- 'मोक्वमग्गगति तच्च० ॥१०६१-५५६।। इत्यादि, सर्व प्रायः प्रकटार्थ,शिक्षदुष्टता तथापि यत्किंचिद् क्तव्यं तदुच्यते, चत्तारि कारणा ज्ञानदर्शनचारित्रतपांसि चतुष्टयमपि, ज्ञानदर्शनलक्षणं कथं ?, येन ज्ञानदर्शनाभ्यां बिना आत्मभावं न लभंत, गुणानामाश्रयो द्रव्यं, जीवद्रव्यस्य ज्ञानादयो गुणाः, अजीवद्रव्यस्य रूपादयः गुणा, द्रव्यासृताः पर्यायासुताच, पर्यायाः गुणाश्रिताश्च, धर्माधर्माकाशानि एकद्रव्यानी,न तेषां स्वतः प्रदेशकल्पना विद्यते,जीवाः पुद्गलाः कालाव अनन्तानि,वर्तनालक्षणः कालःचालयुवावृद्धत्वादिभिलक्षणलक्ष्यते,पुद्रललक्षणं तत्रान्धकारआतपोद्योतादीनि, पर्यायलक्षणं एकत्वं पृथ त्वं एकद्विव्यादिका संख्या संस्थान-आकारविशेषः, संयोगवियोगी, देवदत्तस्य गृहेण सह सम्बन्धः संयोगः, तस्माद् वियोगो विभागः, जीवादयस्तथ्याः पदार्थाः, तत्वा(ध्या)ना भावानां निसर्गादधिगमाद्वा शुद्धानां रुचिः सम्यग्दर्शन, तदशप्रकारं निसर्गादि,४ है कथं लक्ष्यते, तचानां भावानां गुणोत्कीतनेन सम्यग्ज्ञानानुष्टानेन व्यापनकुदर्शनवर्जनेन च लक्ष्यते, सम्यग्दर्शनविरहितं
चारित्रं न भवति, दर्शन तु चारित्रविरहितमपि भवति, तथा ज्ञानं च दर्शनरहितं न भवति, ज्ञानेनापि विना चारित्रं न भवति ।
ज्ञानादिगुणविरहितस्य मोजो न भवति, अमुक्तस्य च निवृतिर्नास्ति, सुखं नास्तीत्यर्थः, ज्ञानादीनां विषयं प्रदर्शयति ज्ञानेन सर्व 11 है| पदार्थान् जानाति, दर्शनेन तानेव अद्धत्ते, चारित्रावस्थितस्यापूर्वपापग्रहणं न भवति, तपसा पूर्वोपात्तस्य कर्मणः क्षयं करोति ।। ॥२७२॥ नयाः पूर्ववत् ॥ अष्टाविंशतितमं मोक्षमार्गगतिनामकमध्ययनं समाप्त ॥ उक्तं अष्टाविंशतितम, इदानीमेकोनत्रिंशत्तम, तस्य कोऽभिसम्बन्धः?, अष्टाविंशतितमे मोक्षमार्गोऽभिहितः, एकोनत्रिंशत्तमे अवश्य-|
दीप अनुक्रम [१०७६११११]
11
अध्ययनं -२८- परिसमाप्तं
अत्र अध्ययन -२९- "सम्यक्त्व पराक्रम" आरभ्यते
[285]