________________
आगम
(४३)
प्रत
सूत्रांक
[१२...]
गाथा
॥१०४४
१०६०||
दीप
अनुक्रम [१०५९
१०७५]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [२७],
मूलं [१२..] / गाथा ||१०४४...१०६०/१०५९-१०७५]],
निर्युक्तिः [४९०...४९८/४८७-४९५] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूण
२८
मोक्षमार्ग.!
॥२७१।।
-
'एवं सति पुच्छमि ' (१०४७-५५२) इत्यादि गाथा सर्वा. एकं बलवर्दविशेषं पुच्छे पीलयति, अन्यमभीक्ष्णं तुदयति, अन्यदतस्तत्र दुष्टस्तत्कारणं कृत्वा पार्श्वस्थं उल्लंघ्य नश्यति, एवमादि कियत् वर्णयिष्यामि, यादृशास्ते दुष्टबलीवर्दा दुष्टशिक्षा अपि तादृशा एव, धर्म्मयाने वा योजिता भज्यन्ते धृतिदुर्बला एभिः कारणमैज्यन्ते, रिद्धिरससातागुरुत्वात्, सबलशीलत्वात्, क्रोधनत्वात्, भिक्षा लसिकत्वात्, स्वपक्षपरपक्षमान भी रुकत्वाद्भज्यन्ते, अन्यैः अनुशास्यमानोऽपि अन्तरभाषया दोषोद्घट्टनान् कुरुते, आचा र्याणां वचनं प्रतिकूलयति कथं ?, क्वचित् प्रेष्यमाणो ब्रवीति नासौ ममं जानाति, अथवा नासौ मम दास्यति, अथवा निर्गता सा एवमहं मन्ये, अन्यं तत्र श्रेष्यतां, प्रेष्यमानो प्रतिकूलयति, ततः स्वच्छन्दी सुखं विहरति, राजवेष्टिमिव मन्यमानो भृकुटिं कुर्वति, आचार्येण वाचिता संगृहीता भक्तपानेन पोषिता जातपक्षा पलायंते हंसा इव दिशो दिशं ततो आचार्या विचितयंतिखलुकैः सह समागतः किं मम दुष्टशिष्यैः ?, आत्मा मेऽवसीदति-' याशा मम शिष्यारतु, तादृशा गलिगईभा । गलिगर्दभं परिन्यूज्य, दृढं गृह्णात्यसौ तपः॥१॥ आचार्यः मृदुगंभीरसुसमाहितः शीलसमाहितो विहरतीति, नयाः पूर्ववत् । सप्तविंशतितमं समाप्तम् ॥
उक्तं सप्तविंशतितमं इदानीमष्टाविंशतितमं तस्य कोऽभिसम्बन्धः ?, सप्तविंशतितमे अशठता व्यावर्णिता, अष्टाविंशतितमे मोक्षमार्गोऽभिधीयते, मोक्षमार्गोऽशठस्यैव भवति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद्वयावर्ण्य नामनिष्पन्ने निक्षेपे मोक्खमग्गगती 'णिक्खेवो मोक्खमि० ।। ४९९-५००-६५५।। इत्यादि, गाथाद्वयं ज्ञभव्यन्यतिरिक्तो निगलादिषु, भावमोक्खो अहिकम्ममुकको नाथच्यो भावमोक्खो, 'निक्खेवो मग्गमि०' ॥५०१-२/२५५ ।। इत्यादि गाथाद्वयं व्यतिरिक्तो जले स्थले वा, भावभागों ज्ञानदर्शनचारित्राणि, 'निक्खेयो उ गतीए० ' ॥ इत्यादि गाथात्रयं ( ५०३-४ ५ ) व्यतिरिक्तं जीवानां
अध्ययनं -२७- परिसमाप्तं
अत्र अध्ययन - २८- "मोक्षमार्गगति” आरभ्यते
[284]
निक्षेपादि शैक्षदुष्टता
च
॥२७१॥