________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
||४९४
५०९||
दीप अनुक्रम
[ ४९५
५१०]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [१५].
मूलं [१...] / गाथा ||४९४-५०९/४९५-५१०]],
निर्युक्तिः [३७४...३७८/३७४-३७८],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा०
चूर्णी
१५
समिक्षु
॥२३७॥
इत्यर्थः एवमादिभिर्विद्यादिभिर्यो न जीवति स भिक्षुर्भवति । 'मंतं मूलं० ॥ ५०२४२० ॥ इत्यादि, मन्त्रान् साधुकरणान् ज्ञात्वापि न प्रकाशयेत्, एवं मूलानि, तथा विविधान् वैद्यचिन्तान् वमन विरेचन धूमनेत्रस्नात्रादिकान् न प्रकाशचेत् तथा आतुरशरणं विचिकित्सार्थं न कुर्यात्, तं जाणणापरिष्णाए परिजाणिऊं अनंतरं पच्चक्खाणपरित्राए प्रत्याख्यानं करोति स भिक्षुर्भवति । 'खत्तियगण ० ॥५०२-४२० ॥ इत्यादि, क्षत्रिया - राजानः, गणा - मल्लगणादयः, 'उग्गा' दण्डपाशिकादयः, राजपुत्रा ब्राह्मणभोगिका, विविधाश्च शिल्पिनः एतेषां निःशीलानां प्रशंसां पूजनं वा न करोति स भिक्षुर्भवतेि । 'गिहिणो० ' ॥ ५०३ ॥ इत्यादि, गृहस्था ये प्रब्रजितेन दृष्टाः अप्रब्रजितेन वा, तेषां निःशीलानामिहलोकफलार्थं यः संस्तवं न करोति स भिक्षुर्भवति । 'सयणासण०' ।।५०४-४२०॥ इत्यादि, शयनासनपानभोजनानि, परकीयं यदि तं परो न ददाति प्रतिषेधयति वा, प्रतिषेधितो वा निर्वृत्तः सन् यः प्रद्वेषं न करोति स भिक्षुर्भवति। 'जं किंचाहार० ॥ ५०५-४२० ।। इत्यादि, यत्किचिदाहारं परतो लब्ध्वा यस्तेन आचार्योपाध्यायादि त्रिविधेन नानुकम्पति, 'जइ मे अनुग्रहं कुज्जा, साधु होज्जामि तारिओ' यदि मनसा एवं चिंतयति, वाचा सर्वादरेण यथापरिपाठ्या निमन्त्रयति, कायेन च परार्थेन ददाति स भिक्षुर्भवति, यः पुनर्मनसा वचसा कायेन च सुसंवृत्तः स भिक्षुर्भवति । 'आयामगं चेव० ॥ ५०६-४२० ॥ इत्यादि, आयामादि प्रसिद्धमेव नीरसं पिंडं पानकं वा लब्ध्वा 'णो हीलये' न द्वेषं गच्छेत्, प्रान्तकुलादि च यः परिव्रजति पर्यटति स भिक्षुर्भवति । 'सदा विविधा० ॥ ५०७ ॥ इत्यादि, शब्दा विविधा नानाप्रकारा लोके भवन्ति, दिव्या मानुष्यकाः तैरश्वाच भीमा भयानकाः भयमैरवाः सुतरां उच्चासनका ओराला महंगा उपसर्गादिषु भवंति यस्तान् श्रुत्वा सतेन न बीमेति स भिक्षुर्भवति । 'वायं विविहं०' ॥५०८-४२०॥ इत्यादि, वादं विविधं नानाप्रकारं समिच्च सं एत्य-ज्ञात्वा
[250]
भिक्षुलक्षणं
॥२३७: