________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१५], मूलं [१...] / गाथा ||४९४-५०९/४९५-५१०||, नियुक्ति : [३७४...३७८/३७४-३७८], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
चूगी
सूत्रांक [१] गाथा ||४९४५०९||
-
श्रीउत्तरा०'लोए' लोकप्रवाद थुत्वा 'सहित' सहितो शानदर्शनचारित्रे खेयाणुगतो-खेदेन अनुगतो, खेदो विनयवैयावृत्य स्वाध्यायादिषु,
प्रज्ञश्च एतेष्वेव कोवियप्पा-कोविदात्मा ज्ञातव्येषु सर्वेषु, परिचेष्टित इत्यर्थः, प्राज्ञोऽभिभूय परीपहान्, आत्मवत् सर्वदर्शी, उप
शान्तो विहेडनं प्रपञ्चनं, वाचा कायेन च परापवाद इत्यर्थः, अनपवादी पूर्वोक्तगुणायुक्तच यः असौ भिक्षुर्भवति । 'असिप्प-1 सभिक्षु
जीवी' ॥५०९-४२०॥ इत्यादि, न शिल्पेन जीवति, नास्य गृहं विद्यत इत्यगृहः, अभित्रः जितेन्द्रियः बाह्याभ्यन्तरसंगविप्रमुक्तः3 ॥२३८ अणु-स्तोकं अल्प, अल्पकपायी, लघूनि-नि:साराणि निष्पावादीनि तान्यपि अल्पानि भक्षते, शरीरगृहमपि त्यक्त्वा एके राग-1X
| द्वेषरहिता, एभिः गुणयुक्तो यः स भिक्षुभवति । इदानी नया:-णी प्रापणे, नयन्तीति नयाः, नयंति गमयंति प्राप्नुवंति वस्तु ये ते नयाः, अथवा द्रव्यार्थिकपर्यायार्थिको, अथवा निश्चयव्यवहारौ, अथवा सप्त नया, अथवा पंच नया, एकका शतभेद | एवं सप्त पंच वा नयनशतानि भवन्ति, अथवा ज्ञाननयश्चरणनयश्च, एवमेते आत्मीयेनाभिप्रायेण पस्तुगमका अस्मिन्नध्ययने भवंतीति । अयं ज्ञाननयः 'णायंमि गिहियब्वे ॥गाहा, अयं पुनश्चरणनया सव्वेसिपि नयाणा गाथा, इति परिसमाप्ती || | उपप्रदर्शने, बेमि-प्रवीमि आचार्योपदेशात्, न स्वमनीषिकया ॥ पश्चदशमध्ययनं समाप्तम् ।।
उक्तं पञ्चदशमध्ययनं, इदाणिं षोडशम, तस्य कोऽमिसम्बन्धः, सम्बन्धो वक्तव्यः, स सम्बन्धविविधः, तद्यथा-'सूत्र-|| # प्रकरणाध्याय' इत्यादि, सूत्रप्रकरणसम्बन्धी ऊौ, अध्यायसम्बन्धः भिक्षुगुणाः पञ्चदशेभ्यो वर्णिताः, भिक्षुश्च ब्रह्मचर्यव्यवठा स्थितो भवति, इह च पोडशेऽध्ययने ब्रह्मचर्यगुप्तयो वक्ष्यन्ति, अनेन सम्बन्धेन आयातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् दाव्यावर्ण्य नामनिफरणे निक्षेपे दशवंभचेरसमाहिद्वाणमिति णाम, दशशब्दस्य ब्रह्मशब्दस्य चरणशब्दस्य समाधिशब्दस्य स्था
PERMERROREIGNERSA
दीप अनुक्रम [४९५५१०]
1॥२३८॥
अध्ययनं -१५- परिसमाप्तं
अत्र अध्ययन -१६- "ब्रह्मचर्यसमाधि" आरभ्यते
[251]