________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१५], मूलं [१...] / गाथा ||४९४-५०९/४९५-५१०||, नियुक्ति : [३७४...३७८/३७४-३७८], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
[१]
भिक्षलक्षण
गाथा ||४९४५०९||
श्रीउत्तरा० रागद्वेषात्मकं यः सहते क्षमते स भिक्षुर्भवति । 'पंतं सयणासणं०॥४९७-४२०॥इत्यादि, एषु च कारणेषु अरक्तद्विष्टेन भवितव्यं, चूर्णी ।
पंतं-निकृष्टं अशोभनं शयनासनानि भजित्वा-सेवित्वा 'भज सेवायो' शीतोष्णं च सेवित्वा, नानाप्रकारं च दंसमसकादि
प्राप्य, नानाप्रकारं मकुणपिशुकपद्पदादि, अन्यग्रमनसा असंग्रहृष्टेन भवितव्यं, रागद्वेषविप्रमुक्तेनेत्यर्थः, य एतत् कृत्स्नं परीससमिक्षु
हजातं सहते स भिक्षुर्भवति॥'नो सक्कियमिच्छह ॥४९८-४२०॥ इत्यादि, एषु च सत्कृतादिषु रागो न करणीयः, यदि कश्चि॥२३६॥ त्सत्कारं करोति, अभ्युत्थानादिकं, न तदिच्छेत्-न प्रार्थयेत्, शोभनो कारः सत्कारः, स च न पूजामिच्छति, वस्त्रादिकं, न वन्दन-|
कमिच्छति, किमुक्तं भवति -एषु क्रियमाणेष्वपि रागं न गच्छतीत्यर्थः, सः संयतः सुव्रतस्तपस्वी च भवति, यश्च ज्ञानादिसहितः चारित्रात्मगवेषी च स भिक्षुर्भवति। जेण पुणो जहाइ जीवियं ॥४९९.४२०॥ इत्यादि, 'ओहांक त्यागे' येन प्रकारेण संयमजीवितं परित्यजति तन करोति, येन मोहनीयः कर्म बध्नाति तच्च न करोति, कृत्स्नं-सम्पूर्ण, कृष्णं च अशुभमित्यर्थः, 'नियच्छति' प्राप्नोति बध्नातीत्यर्थः, तच्च न, जहाति, नरनारीप्रहाणार्थ परित्यागः, यच्च कौतुकं न गच्छति स भिक्षुर्भ-| का वति । 'छिन्नं सरं भोमं ॥५००-४२०॥ इत्यादि, एतानि च जान अपि न प्रकाशयेत्, छिन्नमिति वस्त्रच्छेदः काष्टादीनां वा छेदान्, शुभाशुभं न प्रकाशयेत्, अधिकरणमितिकृत्वा, एवं सर्वत्र अप्रकाशता, पुरुषः दुंदुभिस्वरो काकस्वरो वा एवमादिस्वरव्याकरणं, भौमादित्वात् भौमः, अकाले जे पुप्फफलं, स्थिराणां चलनं, प्रतिमानां जल्पनादि, अन्तरिक्षादिग्दाहपांशुवृष्टयादयः | दिव्या ग्रहयुद्धादि, 'सुविणं' स्वप्नलक्षणं, तथा पुरुषस्त्रीहस्त्यश्वादिलक्षणं, दण्डो यो यस्मिन् अपराधे भवति, 'वत्थुविज्जा | वास्तुलक्षणं, पुरुषादीनां अंगविकारः, कस्य कीदृशं अंगं शोभनं भवति, बहु ऋषगन्धारादीनां स्वराणां विजया अभ्यास
EASEASEARSARIES
FAGARCAE-%AAAAAC
दीप अनुक्रम [४९५५१०]
॥२३६॥
[249]