________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१५], मूलं [१...] / गाथा ||४९४-५०९/४९५-५१०||, नियुक्ति : [३७४...३७८/३७४-३७८], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
चूर्णी
प्रत सूत्रांक [१] गाथा ||४९४५०९||
श्रीउत्तरा० मेव यः तत्परित्यजेत्, 'अकामकामे' अकाम:-अपगतकामः, कामो द्विविध:- इच्छाकामो मदनकामश्च, अपगतकामस्य या
हि इच्छा तां कामयति, सा च कामेच्छा मोक्षं कामयतीति, प्रार्थयतीत्यर्थः, 'अण्णायएसी परिब्वए' अज्ञातैपी, अज्ञातमज्ञातेन
एषते-भिक्षते असौ अज्ञातैषी, निश्रादिरहित इत्यर्थः, परिव्रजेत्-समन्ताद् व्रजेत्, सर्वप्रकारं सर्वभावेनेत्यर्थः, य एवंगुणविशिष्टः समिक्षु०स भिक्षुर्भवति। 'राओवरयं चरिज्ज लाढे॥४९५-४३०॥ इत्यादि, रात्रादुपरतं घरे, किमुक्तं भवति', रात्रौ न भुरके, रात्रौ | ॥२३५॥
गतादि क्रियां न कुर्यात विरते बिरतीभावात, विरतिग्रहणाच्चारित्रं गृह्यते, पंच महाव्रतादिकं कर्मचयरिक्तीकरणे चारित्रं, | वेदं वेत्तीति वेदवित् , वेदः श्रुतज्ञानं, संपन्नो भवेदित्यर्थः, अत्ता रक्षितो चारित्रात्मरक्षितो भवेत, प्राज्ञो-विदुः, संपन्नो आयोपायविधिज्ञो भवेत्, उत्सर्गापवादद्रच्याचापदादिको य उपायः, 'अभिभूय परीसहान्' अभिभूय तिरस्कृत्य, 'सव्वदंसी' आ| त्मवत्सर्वदर्शी भवेत्, 'जे कम्हिविन मुच्छिए' यः कस्मिंश्चिदपि न मूर्छितो भवति, न रागं गच्छतीत्यर्थः, प्रतिपक्षेण द्वेष न | गच्छतीति स भिक्षुरिति।। अकोसवहं०॥४९६-४२०॥ इत्यादि, एवं वक्ष्यमाणेषु रागद्वेषविप्रमुक्तेन भवितव्यं, यदि कविदाक्रोश-IN | यति धन्धं वा फरोति, तद्विचिंतयित्वा आलोच्य धीरो भवेत्, न क्षोमः करणीयः, कथम् ?- आक्रोशति मा बालः तत्र लाभ एव मन्तव्यः, दिष्टया या यद् मा न ताडयति, ताडयत्यपि बाले लाभ एव मन्तव्यः, दिष्टथा च यन्मां जीवितान्न व्यपरोपयति, एवमादि, तथा च "आक्रुष्टेन मतिमता तत्वार्थविचारणे मतिः कार्या। यदि सत्यं का कोप: स्यादनृतं किन्नु कोपेन' ॥१॥" मुनिर्भूत्वा गच्छेत, ज्ञानी भूत्वा संयम अव्यग्रमनाः चरेत्, यापयबित्यमात्मगुप्तः, सचारित्रात्मको गुप्तो भवेत् इति, अन्यग्रमनसा असंप्रहृष्टेन च भवितव्यं, कथं , दुःखे समुत्पन्ने न शोकान भवितव्यं, सुखे च समुत्पन्ने न प्रहृष्टेन भवितव्यं, एवं सर्वमपि
5A5%25
दीप अनुक्रम [४९५५१०]
-940
[248]