________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१४], मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४||, नियुक्ति : [३६०...३७३/३६०-३७३], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
उत्तरा
प्रत सुत्रांक [१] गाथा ॥४४१४९३||
२३२॥
आरत्ति मे सुतं, इति उपप्रदर्शनार्थे 'म' इति मया श्रुतं, ज्ञातमित्यर्थः, किमुक्तं भवति -नाग इव स्नेहबन्धनं छित्त्वा आत्मानं राशीकृत सद्धं वसहि नय, एतत् पथ्यं हे महाराजा!, एतत् मया श्रुतं साधुसमीपे । 'चइत्ता विपुलं रज्जं०॥४८९-४११।।सिलोगो, त्यच्या
उपदेशः विपुलं-विस्तीर्ण राष्ट्र-राज, काम्यंत इति कामाः, प्रार्थ्यन्त इत्यर्थः, भुज्यंत इति भोगाः, अतस्ते भोगा दुःखं त्यज्यन्त इति दुस्त्यजाः, णिव्विसया-सहादिविसयरहिया णिरामिसा-धणामिसेण रहिता निष्णेहा-पुत्चदाराइसु णिम्ममत्ता णिपहि-0 ग्गहा दुषदादिसु । 'सम्मं धम्भ वियाणित्ता०॥४९०-४११॥ सिलोगो, 'सम्म' जहावस्थित संसारे सम्भावो धम्मो तं सम्मंद्र वियाणिचा जहा कामभोगा सयणधणादि वा न परित्राणाय अतो चिच्चा कामगुणे बरे, वरे-प्रधाने, तवं परिगृह्य इत्यर्थः, प्रकर्षण गृह्य प्रगृह्य, 'अहखातं ति यथा ख्यातं तथा प्ररूपितं, अथवा कामं वीतरागचरितमित्यर्थः, घोरं भयानक, कातराणां दुरनुचरं, घोरो परक्कमो जेसि ते घोरपरक्कमा, दुरनुचरपराक्रमा इत्यर्थः। एवं ते कमसो बुद्धा०॥४९१-४११॥ सिलोगो, एव| मनेन प्रकारेण कमसो-परिवाडीए बुद्धा संबुद्धा सव्वे-छावि जणा धम्मपरायणा-धर्मोट्ठाता 'जम्ममच्चुभउचिग्गा' जननं जन्म, मरणं मृत्युःजन्मश्च मृत्युश्च जन्ममृत्यू तावेव भयं जन्ममृत्युभयं तस्स, भयस्सुब्बिग्नी भीतो प्रस्तः दुरनुचर: 'दकख-18 स्संतगवेसिणो' दुक्खस्स अंतो-मोक्खो तं गवेसंति मागेतीत्यर्थः, 'सासणि विगत ॥४९२-४११।। सिलोगो, 'शासु अनुशिष्टी' शास्तीति शासनं, विगतमोहो-केवलणाणी तेसिं सासणे 'पुचि भावणाभाविया' पुन्वभवे संजमवासणाए भाविता, विसेसिता इत्यर्थः, पुन्बद्धं कण्ठथं । इदाणि तेसिं णामुक्किचणा किज्जा-राया सह देवीए॥४६३-४११॥ सिलोगो, राया उसुयारो णाम ॥२३२॥ सह कमलावतीए महादेवीए, माहणो भिगू पुरोहितो, माहणी जसा, ते य दारगा, सव्वेवि एते परिणिबुता,निथ्वाणं निवृतिः,परि
दीप अनुक्रम [४४२४९४]]
%
AE
[245]