________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
||४९४
५०९||
दीप अनुक्रम
[ ४९५
५१०]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्ति: + चूर्णि:)
अध्ययनं [१५],
मूलं [१...] / गाथा ||४९४-५०९/४९५-५१०||, निर्युक्तिः [३७४...३७८/३७४-३७८],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र-४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूण
समिक्षु
॥२३३॥
निब्बुए इति बेमि । णयाः पूर्ववत् ॥ चोदसण्हं उत्तरज्क्षयणाणं पुण्णी सम्मत्ता १४ ॥
उक्तं चतुर्दशमध्ययनं इदानीं पंचदशमुच्यते तस्य को मिसम्बन्धः १, सम्बन्धो वक्तव्यः, स च त्रिविधः, तद्यथा-सूत्रप्रकरणाध्यायसम्बन्धस्त्रिविधः स्मृतः । केचित्तु अविशेषेण, अतः सम्बन्ध इष्यते ॥ १ ॥ केचित्तु आचार्या अविशेषेण एकविधमेव सम्बन्धं व्याचक्षते, तद्यथा - सूत्रस्य सह सूत्रेण सम्बन्धः, यथा चतुर्दशमे धर्म्मकर्म्मसूत्रं एते परिषिच्युतेति, पंचदशमस्य आदिसूत्र- 'मोणं चरिस्सामिचि, परिनिर्वाण च मुनेरेधतीत्येष सम्बन्धः तथा प्रकरणसम्बन्धो यथा चतुर्दशमे धर्मकथाप्रकरणं व्यावर्ण्यते एवं पञ्चदशमेऽपि धर्मकचैव वर्ण्यते, तथा अध्ययनसम्बन्धः - चतुर्दशमेऽध्ययने अनिदानस्य गुणा व्यवर्णिताः एवं पञ्चदशमेऽपि अनिदानगुणसंपन्न एव भिक्षुर्भवति, अथवा सामान्येनाध्ययनसम्बन्ध एव वर्ण्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं उपक्रमो निक्षेपः अनुगमो नय इति, 'ऋमु पादविक्षेषे' उपक्रमणमुपक्रमः उपक्रम्यते वाऽनेनेत्युपक्रमः, तथा निक्षेपः 'क्षिपू प्रेरणे' निक्षेपणं निक्षेपः, तथा अनुगमः 'गमृ ट पृ गतौं' अनुगमनमनुगमः, अनुगम्यते वाऽनेनेत्यनुगमः, अनुगगम्यते वाऽनेने (स्मादि) त्यनुगमः, तथा नयः 'णीन् प्रापणे' नयनं नयः, नीयते वाऽनेनेति नयः, उपक्रमो णामादिकः षड्विधः, भावो द्विविधः गुरुभावोपक्रमः शास्त्रोपक्रम, अयं गुरुभावोपक्रम :- जो जेण पगारेण तुस्सति करेति णयाणुवित्तीहि । आराहणाए मग्गो सोच्चिय अन्माहतो तस्य ॥ १ ॥ शास्त्रोपक्रमः आनुपूर्व्यादिकः पद्विधः, स च पूर्वोक्त एवमनुयोगद्वारे, निक्षेपत्रिविधः, ओघनिष्पन्नः नामनिष्पन्नः सूत्रालापकनिष्पन्नचेति, ओघनिष्पन्नः पूर्वोक्तः, नामनिष्यन्ननिक्षेपः सभिक्षुकामिति भिक्षुशब्दस्य निक्षेपः-'निक्खेवो भिक्खुमी चउव्विहो ० ॥३७३-४१३॥ गाथा, इत्यादि, नामस्थापने पूर्ववत् द्रव्यभिक्षुर्द्विविध:- आगमनोआगमाभ्यां
अध्ययनं -१४- परिसमाप्तं
अत्र अध्ययन -१५- “सभिक्षु" आरभ्यते
[246]
संबन्धः
॥२३३॥