________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
||४४१
४९३||
दीप अनुक्रम
[ ४४२
४९४]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [१४],
मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४]],
निर्युक्ति: [३६०...३७३/३६०-३७३],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र-४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूर्णी
१४
जुकारीये
॥२२७॥
धर्मः अध्यात्मकृतो बन्धहेतुः जीवस्य संसारहेतुः कथं वन्धमा ?:- 'जहां वयं धम्ममजाणमाणा० ॥४६०-४०३॥ वृत्तं येन प्रकारेण यथा, वयमित्यात्मनिर्देशः, जैनं धर्ममजानमानाः पातयन्ति पासयति वा पापं रागद्वेषोद्भवं साधुषु उद्वेजननिमित्तकं पुरा प्रथमं क्रियत इति कर्म अकार्षीत्, ओरुज्झमाणा जं तुम्भेहिं घणियं समं लभंता, परिरक्खिज्जंता साधु एलका (संपका) तं णेव भुज्जोऽवि समायरामो पार्व गिहवासे चरेंति, किमर्थं गृहवासे रविं न लभहीं, वेणंति । अन्भायंमि० ॥४६१-४०३ ॥ सिलोगो, वायुरादितेणं, जहा मिगजूहं बाहेण अम्माहयं वागुराए परिक्खितं असोहणाणि पहरणाणि पडंति, तब्वध्यानि भूमी वा पति, एवं अभ्याहते लोके गिहवासे न रमामो । पुरोहित आह- 'केण अव्भाहओ लोओ० ' ॥४६२-४०४ ॥ सिलोगो, कण्ठ्यः, पुच्छाए कुमारकाह- 'मच्चुणभाहओ लोओ० ' ॥४६३-४०४॥ वृत्तं, पुव्वद्धं कण्ठ्यं, अमोहा रयणी, किं दिवसतो ण मरति, उच्यते-लोकसिद्धं यन्मरतीति (रति) बाहरंती य, अहवा सो न दिवसे विणा (रचीए) तेण रत्ती भण्णति, अपच्छिमत्वाद्वा णियमा रती, कहं मारेती ?, उच्यते ' जा जा वच्चइ रयणी० ॥४६४-४०४॥ सिलोगो, 'जा जा' इति वीप्सा, सेसं कण्ट्, 'जा जा वच्चइ र यणी० ॥४६५-४०४ । सिलोगो, कण्ठ्यः । आह-सत्यमेतत्, किन्तु, किंचिकालं (संवस) अतो एगड्डा चैव पव्वयामो, उच्यते- 'एगओ संवसित्ताणं० ॥४६६-४०५॥सिलोगो, 'एगतो' ति एगट्टा, किंचिकालं संवसित्ताणं 'दुहओ'ति अम्हे दोवि जगाई 'संमत्त संजुत'त्ति तुम्भ पज्जयं धम्मं गहाय पच्छा जाया ! गमिस्सामो, अणियत्तवासी गाने एगरातीओ नगरे पंचरातीयो भिक्खाहारा, आह- 'जस्सऽतिथ मच्चुणा सक्खं०' ॥४६७-४०५॥ सिलोगो, 'जस्स'ति णिदेसे 'अथ' इति आमन्त्रणं, सख्यं मित्रता, जस्स होज्ज मच्चुसक्ख दिहं तेणं, जस्स किल जमो मिचो सो तेण णिज्जमाणो भगति - किंचिकालं सह
[240]
अनित्यता
॥२२७॥