________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१४], मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४||, नियुक्ति : [३६०...३७३/३६०-३७३], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
ब्राझणी प्रत्युक्तिः
सूत्रांक [१] गाथा ॥४४१४९३||
श्रीउत्तरा चूर्गों
१४ इपुकारीये ॥२२८॥
क्खह, न य तेण उब्धिक्खितं. बच्च जेहिं ता णिलुक्को जणो घेप्पति, जो वा जाणति अयरामरोऽहं सो हु कंखे सुए सिया' जहा || कलं जहामोत्ति 'अज्जेब धम्म पडिवज्जयामोगा४६८-४०५||सिलोगो, अयेव साम्प्रतं, धम्मो-समणधम्मो,पडिवज्जामोद अभ्युपगच्छामो, न पुणभुवगच्छामो संसार, अणागयं नेव य अस्थि किंचि जे अम्हेहि न भुतपुर्व अणंते संसारे देविंदचक्कपट्टित्तणे देवेसु, अथवा नास्ति मृत्योः कुत्रचिदगमः, न विद्यते किंचिदस्याज्ञातं, न भवति, अणागय नेव य अस्थि किंची, एवं ज्ञात्वा श्रद्धाक्षेमं श्रेयःकिन्नो विणइत्तु राग, रागो-ममत्तभावो, उक्तं च-"अयं णं भंते ! जीवे एगमेगस्स जीवस्स माइत्ताए पियचाए भाइत्ताए भगिणित्ताए पुत्तत्ताए धूयत्ताए सुण्हचाए भज्जताए मुहिसयणसंबंघसंथुयत्ताए उबवण्णपुब्वे ?, हंता गोयमा! असति अदुवा अणंतखुत्तो"ति । ततो तं पुरोहित पव्वज्जाभिमुखं स्थितं ज्ञात्वा तस्य भणी धम्मविग्धं करेति, ततो पुरोहितो॥४ भणति-पहीणपुत्तस्स हानस्थि चासो ४६९-४०६॥सिलोगो, पहीणपुत्तस्स उ णत्थि वासो, गृहे इति वाक्यशेषः, वासिद्धिचि आमन्त्रणं, भिक्षोः चर्या भिक्षुचर्या, भिक्खाचरियाकालो पुरश्चरणकाल इत्यर्थः, उक्तंच-'प्रथमे चयसि नाधीतं, द्वितीये नाजिंतं धनम् । तृतीये न तपस्तप्त, चतुर्थे किं करिष्यति ॥१॥ दिट्ठतो जहा दारुस्स सहाओ छायं (थाj) सो तं सारक्खणं सहायकृत्यं च कुर्वन्ति, छिनो हि गम्मा विणासं च पावंति, तहेव वाहं थाणुभूतो, अन्नेवि दिटुंता-'पंखाविहणो व जहेव पक्खी० ॥४७०-४०६॥ वृत्त, पंखविहीणो पक्खी पलायणे ण समत्थो मज्जारादीहि विणास पापति, संगामे वा उवाहिते भिच्चविहणो राया सत्तूहि णासिज्जति, सारो धर्ण, विवनसारो वणिज इव समुदमझे पोतविणासेण पहीणपुत्तोमि तहा अहंपि, माहणी आह-'सुसभिया०॥४७१-४०६||सिलोगो, सुठ्ठ संहिता सुसंहिता, सुसंस्कृता द्रव्यादिभिरुपकरणेहि कामगुणा-शब्दादयः
दीप अनुक्रम [४४२४९४]]
ACADA-CHACROCURES
[241]