________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१४], मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४||, नियुक्ति : [३६०...३७३/३६०-३७३], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ॥४४१४९३||
१४
श्रीउत्तराजीवोऽस्ति, कुतः, प्राणापाननिमेषोन्मेषजीवनमनोगतेन्द्रियान्तरविकारसुखदुःखोपलब्धेः इत्यात्मनि एते भावा भवन्ति, को नास्तिक चूर्णी
दृष्टान्तः?-यथा वायुः, शाखाभरकरणैरप्रत्यक्षोऽप्यस्मदादिभिरुपलभ्यते, तथा चात्मा प्राणापाननिमेषोन्मेपजीवनमनोगतेन्द्रि-II पक्ष
| यांतरविकारसुखदुःखेच्छाद्वेषप्रयत्नप्रभृतिभिः प्रत्यक्षैरनुमीयते अस्ति स जीवो एषां भावानां कर्तृति, तस्मात् प्राणापाननिमेषो-तिल इषुकारीये
न्मेषजीवनमनोगतीन्द्रियांतरविकारसुखदुःखोपलब्धीरपि पश्यामः, जीवोऽस्तीति, इतच जीवोऽस्ति, कुतः, पूर्ववृत्तार्थस्मर॥२२६॥ णाव, को दृष्टान्तः १, यथा घटः पूर्ववृत्तस्मत्तों न भवति न च तथाऽऽत्मा, आत्मा हि इहलोकवृत्तानामर्थानां कश्चिच्च परलोक
वृत्तानामप्यर्थानां जातिस्मतॊ भवति, तस्मात् पूर्ववृत्तस्मरणात् पश्यामः जीवोऽस्ति, ययस्तीति कथं निस्सरन् प्रविशन् वा ४ नोपलभ्यते, उच्यते-'नोइंदियाग्गिज्झु०॥४५९-४०३।। वृचं, णोइंदियग्राह्यः, कथं नोइंदियग्राह्यः', उच्यते, अमूर्तत्वात्,
नोइन्द्रियं मनः, मनश्चात्रैव, अतः स्वप्रत्यक्ष एवायमात्मा, कस्मात् , उच्यते-त्रैकाल्यकार्यव्यपदेशात्, तद्यथा-क(जा)तवानई जानेऽहं शास्येऽहमिति योऽयं त्रिकालकार्यव्यपदेशहेतुः अहंप्रत्ययोऽयमानुमानिको न, नागमिकः, किं तर्हि , स्वप्रत्यक्ष एवार्य, अनेनैवात्मनां प्रतिपाद्यत्वात्, नायमनात्मके घटादावुपलभ्यते, इहेन्द्रियातिरिक्तो विज्ञाता तदुपरमेऽपि तदुपलब्धार्थानुस्मरणात्, यो हि तदुपरमेऽपि तदुपलब्धमनुस्मरति स तस्मात् अर्थान्तरमुपलब्धा दृष्टः, यथा-पंचवातायनोपलब्धार्थानुस्मा देवदत्त इति, अतःणोइंदियगिज्य अमुत्तभावादिति, अमूर्तत्वाच्च नित्यः, आह-आकाशस्येव नित्यस्यामूर्नस्य कथं जीवस्य बन्धो भवति ॥२२६|| | उच्यते, 'अम्भस्थ णिततस्स बंध' आत्मानं प्रति यद्वर्त्तते तदध्यात्म, तच्च रागद्वेषमोहमिध्यादर्शनाविरतिप्रमादकषाय-18 योगा।, 'हेउ'त्ति हेतुः कारणं तु, अपदेशा-निमित्तं, अस्मात् कारणाव नित्यत्वामृर्चत्वसामान्येऽपि आकाशस्य सति वैशेषिको
दीप अनुक्रम [४४२४९४]
[239]