________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१४], मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४||, नियुक्ति : [३६०...३७३/३६०-३७३], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
१४
सूत्रांक [१] गाथा ॥४४१४९३||
Gवखंडन
श्रीउत्तराना हरंति, उक्तं च-कि तेर्सि ण चीभेया आसकिसोरीहिं सिग्घलग्गाणं | आयुवलमोडयाणं दिवसाणं आवडताणं ॥१॥ एवं णच्चा चूर्णौ । कहं पमातो करेयब्चो धम्मेऽपि ता?, 'धणं पभूतं०।४५६-४०२शावृत्तं कण्ठ्यं । कुमारगाह-'धणेण किं धम्मधुराहि ॥४५७-४०२।।
नास्तिक
पक्ष | वुत्तं, धम्मधुरा-संजमधुरा, सयणो पुब्धसंथुयादि, कामगुणा सहादि, उक्तं च-"छड्डेतूणं गम्मइ सारं दारं च पुत्रदारं च । अतिइपुकारीयेणियगंपि सरीरं छड्डेउमवस्स गंतव्वं ॥१॥" 'समणा भविस्सामु गुणोधारी' गुणोहो-अट्ठारस सीलंगसहस्साणि घारंता ॥२२५॥ परावहिं विहारा अभिगम्म भि[हिं]खं' बहिर्विहारे स्थित्वा मिक्खारा भविस्सामो, बहिर्विहारो णाम अप्पडिबद्धविहारोपि
ता। आह-यदप्युक्तं प्राक् 'णिध्वाणमग्गस्स विपक्खभृता' प्रत्यनीकभृता तं निर्वाणमेव नास्ति, कुतः १, बंधाभावात्, कथं बन्धो नास्ति', जीवाभावात, कथं जीवो नास्ति', 'जहा य अग्गी अरणीउऽसंतो०॥४५८-४०२॥ चुत्तं, येन प्रकारेण यथा, अंगती-151 त्यग्निः, उत्तरारणिसंयोगात् मध्यमानोऽभूत्वा सम्भवति, विद्यते उपलभ्यत इत्यर्थः, भूत्वा चोत्तरकालं न भवति, इत्येवं जीवोsभूत्वा भवति, उक्तं च--'एतावानेव पुरुषो, यावानिन्द्रियगोचरः। भद्रे ! वृकपदं घेतद्यद्वदन्ति पहुश्रुताः॥१॥ तथा क्षीरेऽपि कालान्तरपरिमाणात्,तथाऽनाथेयपुरुषप्रयत्नाकच सर्पिरुत्पद्यते अभूत्वा, उत्तरकालं च न भवति यथा, एवमात्माऽपि एवमेव जाता!' एवमवधारणे,जाता इति पुत्रा, सरीरंमि सत्ता समुच्छिस्संति अजसंघातबत्, णासतित्ति प्रलयमेति एवमात्मापि, एवं तेक(ल)मपि, एवमेव ह्यात्मा, तथाविधनाशोपलब्धौ भस्म विशुद्धं क्लेदात(प्रेक्षित)मिति, चित्तमात्र आत्मा, कुमारकावाहतुः, यदुक्तं नास्त्यात्मा ॥२२॥ तदभावाच्च निर्याणवैफल्यमिति, अत्रोच्यते-(अस्ति निर्वाण) कुतः?, स्वभावव्यवस्थितत्वात, इह यो भावः येन भावेन व्यव|स्थितः सोऽस्ति, को रष्टान्तः, यथा घटः स्वेन भावेन व्यवस्थितः, तस्मात् स्वभावव्यवस्थानात् पश्यामः जीवोऽस्तीति, इतश्च
4%ACCASISA
%
%
95
दीप अनुक्रम [४४२४९४]
+
-%
%
%
[238]