________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१२], मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, नियुक्ति : [३२८...३२७/३१८-३२७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
चित्रसंभूत
सुत्रांक [१] गाथा ||३५९४०४||
श्रीउत्तरा०पसत्थं, जहिं सि पहाता अहिंसादिलक्षणे धम्मे हरते विगतमला विमला, विगतमलत्वाच्च विशुद्धा, महारिसी उत्तमं ठाणं- सिद्धिं "चूनौँ । पचा इति बेमि । नयाः पूर्ववत् ।। इति हरिकेशीयं बारसमं अज्झयणं समत्तं १२ ॥
पूर्ववृत्त १३ चित्र- इदाणि चित्तसंभूइज्जं, तस्स चत्तारि अणुओगद्दारा उवक्कमादि, तत्थ णामनिप्फने णिक्खेवे चित्तसंभूइज्जति, तत्थ || संभृतीय ठागाहा-'चित्ते संभूमि अ॥३२८-३७६।। गाथा, चित्तसंभूताणं णामादि चउचिहो णिक्खेवो, णामठवणाओ गयाओ, दव्य-12 सासमा चित्तसंभूता जाणगमवियादि विविधा, भावचित्तसंभूता 'चित्तेसंभूआउं वेअंतो० ॥३३०-३७६|| गाथा कण्ठया, एतेसिं उप्पत्ती-IX
इहेव जंबुद्दीवे दीये भारहे वासे कोसलाजणवते साएते णगरे चंडवडंसओ णाम राया, तस्स धारिणीए देवीए मुणिचंदो णाम * Bा कुमारो, अण्णया चंडवडिंसओ नाम राया मुणिचंदकुमार रज्जे अभिसिंचिऊण णिवितो, विधुयकम्ममलो य परिणिन्बुतो ।। | अण्णया सागरचंदणामा आयरिया बहुसिस्सपरिवारा साएते णगरे समोसरिता, परिसा णिग्गया, राया विणिग्गतो, धम्मकथा य, IX मुणिचंदो राया रज्जे पुतं अभिसिंचिऊण पम्वतिओ, तओ सागरचंदायरिया अन्नया अद्धाणं पवण्णा, मुनिचंदो य भत्तपाणनिमित्त एगागी पर्चतं गाममणुपविट्ठो, पड्डिता साधुणो, गहियभत्तपाणो य अडविपहेण पडितो, पम्हढदिसाभागो य रुक्खलतागुच्छ-12 गुम्मगहणं अणेगसलसीहपवरं णिण्णुण्णतचलणिपंकबहुलं सावतसउणरुद्दसहसाणुणाति महती विझाडवीमणुपविट्ठो, तत्तो गिरिदरीसु हिंडमाणो उत्तणेसु पादवच्छादितेसु वणेसु सुमहल्लअच्छभल्लकुरंगाििग(जु)तेसु गिरिणियंवेसु हिंडमाणो तदिदे दिवसे उत्तिण्णो अडपि, तिसापरिगतसरीरो य सोक्खोट्ठकंठतालुगो एगाए रुक्खच्छायाए मुच्छावसणट्ठचेट्ठो संगि (विहितो, तिण्डे(?)च 131
॥२१३॥ लणाइदूरे गोउलं, ततो चत्तारि गोवालदारगा गोरसभावितेसु उदगं घेत्तूण गोरक्खणणिमित्तं णिग्गता सोताणि(आगता),तेहिं साधू पक्ड-13
दीप अनुक्रम [३६०४०५]]
SA- C4
अध्ययनं -१२- परिसमाप्तं
अत्र अध्ययन -१३- “चित्रसंभूतिय" आरभ्यते
[226]