________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१३], मूलं [१...] / गाथा ||४०५-४४०/४०६-४४१||, नियुक्ति : [३२८...३५९/३३०-३५९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
[१]
गाथा ||४०५४४०||
SERECTRE
श्रीउत्तरानमाणो दिहो, ततो अणुकंपापरेहिं तुरितं गंतूण परिसिचो सो साधू तेण सितियपाणएण, विइतो पत्थप्पतेण, समासत्यो य प-13/चित्रसंभूति
चूणा ज्जितो, उचिति (प्पाडि य णीतो गोउलं,पडि[हियरितो य तेहिं पराए भत्तीए,तेणवि जिणदेसियं धर्म गाहिता, तत्थ नाहा-'तण्हा- समागमः १३ चित्र
छुहाकिलंतं०।। ३३२ ।। गाहा, उक्तार्था, 'तत्वो दुन्नि दुगुंछ काउं०॥३३३.३३६|| गाथा,तेसिं गोवाणं दो गोवा साधुदुगुंछाए संभूतीर्य
णीतागोयं कम्मं णिव्वचेति, साधुअणुकंपाए सावगत्तणेण य तेवि चचारिचि मरिऊणं देवलोग गवा । नतो जे ते अदुगुंछिणो ते ॥२१४॥ कतिवि भवंतरियातो सुसुमारपुरे माहणदारगा जाता, दुगुंछिणो पुण दसन्नाजणवते एगस्स माहणस्स दासा जाता, एवंद
सव्वा वंभदत्ती हिंडी भाणितन्वा । गतो णामणिप्फण्णो, मुत्ताणुगमे सुचमुच्चारेयवं, तं च इमं सुत्तं-'जाईपराजिओ खलु०॥४०६-३७६।। सिलोगो, जाई चंडालजाती पुवं आसीत्, अथवा संसारजातयः गोपालदासाचा, तेहिं दुक्खेहि पराइतो कासि नियाणं तु हत्यिणपुरमि णगरंमि गतो, देवलोगं गतो, ततो चुतो कंपिल्लपुरे णगरे बंभस्स एणो भारियाए चुलणीए
भदत्तो आयातो पउमगुम्मातो विमाणातो, 'कंपिल्ले संभूओ०४०७-३८३।। सिलोगो, चिचो पुण पुरिमताले पागरे इम्भकुले 15 पुत्तत्ताए पचायातो, तहारूवाणं घेराण अंतियं धम्म सोऊण पचतितो, विहरतो कपिलपुरमागतो। तत्थ-'कंपिल्लंमि अनयरे|
॥४०८-३८३॥ सिलोगो कण्ख्यः। 'चक्कवट्टी०॥४०६-३८४॥ सिलोगो, महायसोत्ति, अस्सुते सर्वलोकमिति यशः, भायरं बहुमाणेण, बहुमानग्गहणे मानेन, न कृतकेन उपचारमात्रेण, काल(न) स्वार्थ इति श्रेष्ठः, इदं वचनमब्रवीत-'आसिमो भायरा दोऽवि० | ॥४१०-३८४॥ सिलोगो कण्ठ्या, 'दासा दसन्नये आसी ४११-३८४॥सिलोगो कण्ठ्या,दसण्णाजणवते दासा आसि,मृग्यते इति
॥२१४॥ मृगः, मिगा कालिंजिरे णगे, न गच्छतीति नगा, पर्वत इत्यर्थः, 'हंसा मयंगतीराए' हसन्तीति हंसाः, मां गच्छतीति गंगा,
SUGAXHAXSAMSUNG
दीप अनुक्रम [४०६४४१]
-%
[227]