________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१२], मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, नियुक्ति : [३१८...३२७/३१८-३२७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
चूर्णी
सूत्रांक [१] गाथा ||३५९४०४||
श्रीउत्तराख्यानमिति न चार्वेतल्लिखन,अत्र तु ज्योतिस्तत्स्थानमुक्कारीषाङ्गैधःशान्तिहोमप्रश्नपरं सूत्र] मुनिराह-'तवो जोई० ॥४०२-३७४॥ ब्राझणवृत्तं, संतप्यतेऽनेनेति तापयति वा तपः, जीवो जोईट्ठाणं, ज्योतत इति ज्योतिः, ज्योते: स्थानं ज्योतिस्थानं, आग्निहोत्रमित्यर्थः,
प्रश्नो | मनोवास्काययोगा शुक्, शरीरं कारिपांग, क्रियते इति कर्म, कर्मेधाः कर्म द्रष्टव्यं, संयमयोगाश्च, शान्तिः सर्वजीवानां आत्म
सुन्युत्तरंच हरिकेशीये
नथ,एतद् होम जुहोम्यहं 'इसिणं पसत्यं पति धर्ममिति ऋषिः, एतषीणां, प्रशस्यते येनासी प्रशस्तः, तीर्थमित्यर्थः, अन्या-15 ॥२१२॥ बाधस्तु मखप्रयोजनं गुणेषु च । भूय आहुः-'के ते हरए॥४०३-३७४।। वुत्न, हरतो नाम इट्ठो, 'संतितित्थे ति शमनं शान्तिः ,
शान्तिरेव तीर्थः, अथवा सन्तीति विद्यन्ते, कतराणि संति तित्थाणि?, सेस कण्ठ्यम्। मुनिराह-'धम्मे हरए०॥४०४-३७४॥ वृत्तं, अहिंसादिलक्षणो धर्मः, स एव ध्रवः (हर.), बृंहति बहते बंहिते तेन धर्म इति ब्रह्म, तच्च ब्रह्माष्टादशप्रकारं, शमनं शान्तिः, तित्थं दुविहं-दव्वतित्थं भावतित्थं च, प्रभासादीनि द्रव्यतीर्थानि, जीवानामुपरोधकारीनीतिकृत्वा न शान्तितीर्थानि भवति, यस्तु आत्मनः परेषां च शान्तये तद्भावतीथं भवति ब्रह्म एव शान्तितीर्थ, अणाइचे अकलुपं-मिथ्यात्वकषायकलुषरहितं, आत्मनः, प्रशान्तोपशान्तलेसो, पीतशुक्लाया लेश्या, आत्मनः ग्रहण न शरीरस्य तीर्थः, शरीरलेश्यासु हि अशुद्धास्वपि आत्मलेश्या शुद्धा भवंति, शुद्धा अपि शरीरलेश्या भजनीया, अथवा अत्त-इति या इष्टाः, ताश्च पीतायाः, ताश्च शुद्धाः, अनिष्टास्तु अणत्ताओ, उक्तं हि-'अत्ता इट्ठा कंता पिया मगुण्णा',अत्ता एव प्रसन्ना, अत्ताश्च प्रसन्नाथ अत्तपसबलेसे,जहिं सि पहातो विग-1 | तोऽस्य मल इति विमला, विगतं पापमस्येति विगतपापः, सुसीइभूतो भवति-भृशः जहामि दोसमिति पापं । एतं 'सिणाणं|8| ॥२१२॥ लकुसलेण(हिं) दिलुगा४०५-३७४।। वुत्तं, एतदिति यदुक्तं सिणाणं, महासिणाणं णाम सव्वकम्मक्खओ, तं महासिणाणं इसिणं
SAEWASIDASERECENER-
दीप अनुक्रम [३६०४०५]]
RE
[225]