________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
||३५९
४०४||
दीप अनुक्रम
[३६०४०५]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [१२],
मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, निर्युक्तिः [३१८...३२७/३१८-३२७],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र [०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा०
चूर्णी
१२ हरिकेशीये
॥२११॥
| उदकेन या शोधिः सा बाह्या, उक्तं च-दुविधा सोधी- दन्नसोधी भावसोधी य, दव्वसोधी मलिनं वस्त्रादि पानीयेन शुद्धयतो, भावसोधी तवसंजमादीहिं अडविहकम्ममललितो जीवो सोधिज्जति, अदव्वसोधी भावसोधी, बाहिरियं जं तं जले बाहिरसोधी मग्गह, 'ण तं सुविहं कुसला वर्यति' न तं सुदिट्ठे कुसला वयंति, सुद्ध दिडं सुदिडं कुसला वयंति, कुसा दुविहा- दव्व- तुमुन्युत्तरं च कुसा भावकुसा य, दव्वकुसा दब्भा, भावकुसा अडप्पगार कम्मं, ते भावकुसे लूनंतीति कुसला, इतस्ते कुशला वदंति, इतव 'कुसं च जूयं च० ॥ ३९७-३७२॥ वृत्तं, कुसा-दम्भा, युर्वति तेनात्मानः समुच्छ्रितेन यूपा, तृणेढि तृण्वंत्ति वा तमिति तृणं, कत्थतीति काएं, सोयं नाम पात्री, प्रातः- पूर्वाह्री अग्नि जुहूवंत इत्यर्थः, 'पाणाई भूयाई विहेडयंता' प्राणनं प्राणाः, जम्हा तिसु कालेसु भवन्ति अतो भूतानि, बहेडनं विनाशनं, भुज्जोऽवि पुनः पुनः मन्दा मन्दबुद्धयः पकरिसेण करेइ, पातयंतीति वा पापं कर्मेत्यर्थः, अथेत्यानन्तर्ये । ब्राह्मणा पप्रच्छु:-'कचरे भिक्खु ० ' ।। ३९८-३७२ ॥ वृत्तं कथमिति केन प्रकारेण भिक्षो इत्यामन्त्रणं, 'वयं जयामो' वयमिति आत्मनिर्देशः, वयं जिन (त) वन्तः, सेसं कण्ठ्यं, सुनिराह 'छज्जीवकाए असमारभंता० ॥ ३९९-३७२ ॥ वृत्तं इंदियणोईदिएहिं । 'सुसंबुडो पंचहिं संवरेहिं० ॥४००- २७२॥ वृत्तं, सुठु संकुडे पंचहि संवरेहिं अहिंसादीहिं 'इहे 'ति इह मानुष्यलोके जीवितं असंजमजीवितं 'अणवकखमाणो' 'वोडका' विविधमुत्सृष्टो विशिष्टो विशेषेण वा उत्सृष्टः कायःशरीरं, शुचिः अनाश्रवः, अखण्डचरित्र इत्यर्थः त्यक्तदेह इव त्यक्तदेहो २ नाम निष्प्रतिकर्म्मशरीर: 'महाजयं' जयतीति जयः, प्रधानो जयः महाजयः, जयंते यज॑ति वा तमिति यज्ञः स यज्ञानां श्रेष्ठः, आह' के ते जोई के व ते जोइठाणा० ॥४०१-३७४ ।। वृत्तं, संतप्यतेऽनेनेति तापयति वा तपः, जीवो जोतिद्वाणं, ज्योतत इति ज्योतिं ज्योति स्थानं २, ज्योतिते ज्योतिं, [उत्तररूपमेतद् व्या
[224]
ब्राह्मणप्रश्नो
॥२११॥