________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१२], मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, नियुक्ति : [३१८...३२७/३१८-३२७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||३५९४०४||
श्रीउत्तरा (इहि च) अणागयं च० ॥३९०-३६९।। वृत्त, पुचि णाम पूर्वकाले, बिहेडनपूर्णकालात्, परतः पवाद्विहेडनकालान्, 'समो-HI मुनिकृत
ज्जाति' बिहेडनकाल एव, मनः प्रदुष्यत इति मणप्पओसो न मे अस्थि कोई, 'जक्खा मुह)वेयावड़ियं करोति,यान्ति क्षयमिति || हरिकेशीये ।
| यक्षः, विदारयति वेदारयति वा कर्म वेदावडियं, 'तम्हा' तस्मात् एते निहताः कुमाराः। तत उपाध्यायप्रमुखा ब्रामणा ऊचुः--
HI'अत्थं च धम्मं च बियाणमाणा० ॥३९१-३६९।। वृत्तं, इयर्ति रक्षति वा अर्थः, शुभाशुभकर्मविवाग रागद्वेषविपाकं वा धारय-12 ॥२१॥ लातीति धर्मः, सुतधम्म चरित्तधम्मं च, अहवा दसविहं समणधर्म, विशब्द नानाभावे, अनेकप्रकारं जाणमाणा, नित्यं आत्मनि
| गुरुपु च बहुवचनं । 'तुम्भे नवि कुप्पह भूइपण्णा' भृति मंगलं वृद्धिः रक्षा, प्रागर(गेव) ज्ञायते अनयेति प्रज्ञा, तत्र मङ्गले सर्वे-1k | मंगलोत्तमाऽस्य प्रज्ञा, अनन्तज्ञानवानित्यर्थः, रक्षायां तु रक्षाभूताऽस्य प्रज्ञा सर्वलोकस्प सर्वसञ्चानां वा, पच्छदं कण्ठ्यं । 'अच्चेमु ते महाभाग०॥३९२-३६९।। वृत्तं, अर्चनीयं अचिमो, भुजाहि सालिम शालितीति शालिः शालिभ्यो जाता शालिमः, नानाप्रकारैर्व्यजनैः संयुतः नानाव्यंजनसंयुतं । 'इमं च मे अस्थि पभूयमन्नं ॥३९३-३६९॥ वृत्त, कण्ठ्यं, प्रतिलाभिते तस्मिन् पंच' दिव्वाणि पाउन्भूयाणि, 'तहियं गंधोदयपुप्फवासं०॥३९४-३६९।। वृत्त, गन्धोदकवर्ष पुष्पवरिसं, वसूनि [मास] रत्नानि वसूनां । धारा, पुष्फसबला पपात, पहताओ देवदुंदुहिओ, आगासे सुरेहिं अहोदाणं घुटुं । अथ ते प्रामणा ऊचुः 'सक्खं खुदीसह | ॥३९५-३७०॥ वृत्तं, साक्षात् दृश्यते तपःप्रसादः, अध तान् मुनिराह-'किं माहणा! जोइ समारभंता' ।।३९६-७३२॥ वृत्त, किंसदो
॥२१०॥ | खेचे पुच्छाए य बट्टति, खेवी निंदा, एत्थ निदाए, किं माहणा जोइसमारभंता, पुतते घोतिः, सर्वभावेन आरभंता समारभंता. | अग्निरित्यर्थः, अग्निसमारंभं करेंता, 'उदएण सोहिं बहियावि मग्गहा' उदकं पानीयं, शुद्धत इति शोधिः, अतः तेन ।
दीप अनुक्रम [३६०४०५]]
[223]