________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१२], मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, नियुक्ति : [३१८...३२७/३१८-३२७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
%
भद्रोक्तिः
चूणों
प्रत सूत्रांक [१] गाथा ||३५९४०४||
१२
श्रीउत्तराभासी० ॥३७४.३६४॥ वृत्तं, अध्यापयतीति अध्यापका, यद्यपि प्रभूतमेतदन्न 'अवि एवं विणस्सउ अन्नपाणं, न य |
दाहामु तुमं नियंठा' नियंठा नाम निग्रन्था, यक्ष उवाच- 'समितिसु (हिं) मझं सुसमाहियस्स० ॥३७५-३६४॥ वृत्तं, हरिकेशीये!
कण्ठ्यं, एवं यक्षेणोक्ते अध्यापक आह-'के इस्थ खत्ता॥३७६-३६४ावृत्तं,क्षत्रा नाम क्षत्रियपुत्राः, ज्योतिषः समीपे(उप)ज्योतिषो,
अध्यापका नाम ये तत्रान्य अध्यापका, धोका, चट्टा छात्रा इत्यर्थः, एनं दण्डेन फलेन हत्वा, दण्यतेऽनेनेति दण्ड: कोप्पराभि॥२०७|| घाता, फलं तु पाणीघातः। 'अज्झाययाणं वयणं सुणित्ता०॥३७७-३६४ावृत्तं, काम्यतिऽसौ काम्यति वा क्रीडत इति कुमार,
'दंडेहिं दण्ड्यतेऽनेनेति दण्डः, वित्त इति संत्रा, शक (कश) तीति शक्यः (कशः) समागताः, ऋषति धर्ममिति ऋषिः। 'रण्णो तर्हि कोसलियस्स धूया ॥३७८-३६५।। वृत्तं, कोसलायो भवः कोसलिका, भयते भाति वा भद्रा, अथवा भद्रेति वा संज्ञा, अङ्गयतेऽनेनेति अंगं, अनिंदितान्यंगानि यस्याः सेयनिदितांगी। 'तं पासिया संजय हम्ममाणं' कण्ठया, 'देवाभिओगेण | निओइएण॥३७९-३६५।। वृत्त, देवानामभियोगः२, अभिमुखं ध्याता अभिध्याता, मनसः अभिमता इत्यर्थः, नोप्रियेतिकृत्वा | राज्ञा अहमस्मै दत्ता, तथापि जेनं भगवता नरिंददेविंदभिवंदितेण 'जेणामि बंता इसिणास एसो' एप ग्रहणं यो हि णाम देवैरपि पूज्यते स कथं भवद्भिनिरस्यते', न भवंतो एवं जाणंति, अहमेतं वेनि, एसो हु सो उग्गतवो महप्पा०॥३८०-३६५॥ वृत्तं, सो इति पूर्वोद्दिष्टस्य निर्देशः, संतप्यते येन संतापयति वा तपः, उग्गं-उग्रं तपो यस्य स भवत्युग्रतपः, महानात्मा यस्य स महात्मा, जितानि इन्द्रियाणि येन स भवति जितेन्द्रियः, सम्म जतो२, बृंहति हितो वा अनेनेति ब्रह्मा, ब्रह्मेण ब्रह्म वा चर्य चरतीति | ब्रह्मचारी, 'जो मे तया निच्छद दिज्जमाणी' कण्ठ्यं, 'महाजसो ॥३८१-३६५।। वृत्तं, कण्ठ्यं, महंति तमिति महान् , अश्नुते
OPEOGACHECRELAM
ESCCCTESCANA
दीप अनुक्रम [३६०४०५]]
E4.
। ॥२०७॥
-
X
%
[220]