________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१२], मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, नियुक्ति : [३१८...३२७/३१८-३२७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
श्रीउत्तरा०
सूत्रांक [१] गाथा ||३५९४०४||
॥२०॥
सर्वलोकेष्विति यशः, महान् यशो यस्य स भवति महायशाः, अणुभाव णाम शापानुग्रहसामर्थ्य, घूर्णत इति घोरः, परतः काम-18 भद्रोक्तिः तीति पराक्रमः, परं वा कामति, 'मा एयं हीलेह अहीलणिज्ज' 'हिट्ट (हील) विबाधायाँ सेसं कण्ठयम्, 'एयाई तीसेन ॥३८२-३६८॥ वृत्तं, पाति तामिति पत्निः, सोभणाणि भासिताणि सुभासिताणि, इसित्ति वा रिसित्ति एगहुँ, 'वेयावडियट्ठाए' विदारयति वेदारयति वा कर्म वेदावडिता, नैति क्षयमिति यक्षाः, अन्येऽपि चास्य यक्षाः सहायका, काम्यतेऽसी कामयति || वा क्रीडनकानि कुमारः, विविध(निपातयंति विति(नि)पातयन्ति । 'ते घोररूवा ठिअ अंतलिक्खे ॥३८३-३६८| वृत्तं, घोराणि रूपाणि जेसिं ते घोररूपा, अंतलिक्खमाकाशं अंतलिक्वत्थं, असुरे भवा आसुरा, 'तहिं ति तस्मिन् जन्नवाडट्ठाणे ते जणं' छात्रजणं ताडयन्ति-हणति, ते च ब्राह्मणास्तेस्ताडिताः सन्तः भूमौ निहितविदारितदेहा रुधिरभलभलस्स धम्मेमाणा क्रन्दन्ति, 13 ततस्ते भिन्नदेहाः, भिन्नो देहो जोर्स ते भिन्नदेहाः, इति भणंतो उच्चा रुधिरं वमंतो-मुखेन उग्गिरंतो 'पासेत्तु भद्दा इणमाहु मुज्जो' । 'गिरिं नहेहिं खणह ॥३८४-३६८॥ सिलोगो, गिरिरिति गृणाति गिरंति वा तस्मिन् गिरी, नक्षीयंति नखाः, गिरी | णाम पब्बतोत्ति, तं गिरिं गहेहिं खणध, अयतीत्ययः, दस्यते एभिरिति दन्ताः, अयं-लोहं तं लोहं दंतेहिं खायह, जात एव तेओ। जम्मकाल एव सो जायतेया-अग्गी, णतु जहा उदीतो सोमो(सूरो), मज्झण्हे तिण्हे, पज्जतेऽनेनेति पादः, अतो ते(तुब्भे)जाततेयं पादेहि ाला हुणह जे भिक्खु अवमन्त्रह । 'आसीविसो० ॥३८५-३६८॥ वृत्तम्, 'आसीविसो' दाढासु विसं जस्स स भवति आसीविसो, सच २०८॥ पन्नगः, किं भणितं होति , जहा सो आसीविसो आगलिते सितोचि णासाय, एवं सोवि भगवं, उग्गं तपो यः स भवति उग्र-18 तपाः, प्रधानतपा इत्यर्थः, महांत एसतीति महेसी, निर्वाणमित्यर्थः, घोराणि व्रतानि यस्य घोरवतः, दुरनुचरानित्यर्थः, घोर
15EASEX
दीप अनुक्रम [३६०४०५]]
S
-
-04
[221]