________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१२], मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, नियुक्ति : [३१८...३२७/३१८-३२७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
१२.
सूत्रांक [१] गाथा ||३५९४०४||
श्रीउत्तराभवति तदा थलो [चा]प्तानां बीहिणां संपद्यतेति, मन्दवृष्टौ त्वधस्तनानां, यद्यपि भवतां विप्रधुद्धिरात्मनः तथापि थलभूते ममावि / यथोक्तिः
चूर्णों दीयता, ननु द्वावपि हितौ भविष्यतः, यतः- 'आराहए पुण्णमिणं खु खित्तं । 'खेत्ताणि अम्हे पहं वितियाणि लोए.' हरिकेशीये
||३७१-३६२।। वृत्तं, पुम्बद्धं कण्ठयम्, 'जे माहणा जाइविज्जोववेया' जननं जायते पा जातिः, यतेऽनेनेति वेदः, वेदउपवेता,
बंधानुलोम्यात् विज्जोववेया, ताई तु खित्ताई तानि तु ब्राह्मणसमानि, क्षीयत इति क्षेत्रं, सुट्ठ पेसलाणि सुपेसलाणि, शोभनं । ॥२०६॥
प्रीतिकरं वा, यक्ष उवाच- कोहो य माणो य॥३७२.३६३।। वृत्तं, पुच्चद्धं कण्ट्यं, कोहमाणग्गहणेण चत्वारिवि कषाया घेप्पंतित यत्र ते क्रोधाद्याः अशुभा भावा भवंति ते ब्राह्मणजातीयेष्वपि ते माहणा जाइविज्जाविहीणा', कथं हीणो, जो हि अना-11 याणि कर्माणि करोति तस्य किं जात्यावेदन वा?, भवंतश्च हिंसादिकर्मप्रवृत्ता एवं ताई तुम्भे खेत्ताई सुपाचगाई-सुटु पावगाई।। | स्यादेतत्, ननु वेदवेदाङ्गधरा विप्राः पात्राणि भवंति, उक्तं हि-"सममब्राह्मणे दानं, द्विगुणं ब्रह्मबन्धुषु । सहस्रगुणमाचार्य, अनन्तं वेदपारगे ॥१॥" अनोच्यते-'तुभित्थ भो! भारहरा ॥३७३-३६॥ वृत्त, भारं धारयंतीति भारधरा, गीयते गिरति गृणाति वा गिरा, तुम्भे केवलमेव गिराभारं धरेह अधीत्य वेदान्, येन हि वो वेदेषक्त-"नह वै सशरीरस्यावसतः पियाप्रिययोरप| हतिरस्ति, असरीरं वा वसंतं प्रियाप्रिये ण स्पृशती"ति एवमादीनां भवन्तः पठन्तोऽपि अर्थ न जाणंति, केवलमेव हिंसार्थ उप-16 दिशन्ति, न च हिंसया शरीरित्वं निवर्त्यते, ये तु हिंसकाः ते तु ऊपरखलक्षेत्रतुल्याः, जे पुण 'उच्चावयाई मुणिणो चरन्ति'
॥२०६॥ उच्चावयं नाम नानाप्रकारं, नानाविधानि तपांसि, अहवा उच्चावयानि शोभनशीलानि, मनुते मन्यते वा मुनिः, 'ताई तु| खेत्ताई सुपेसलाई' पुण्यनिष्पादनसमर्थानीत्यर्थः, ततस्तमध्यापकं ते छात्रा णिर्मुखं रष्ट्बोचुः-'अज्झावयाणं पडिकूल
दीप अनुक्रम [३६०४०५]]
SRANA
[219]