________________
आगम
(४३)
प्रत
सूत्रांक [8]
गाथा
||२९०
३२६||
दीप अनुक्रम
[२९१
३२७]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
मूलं [१...] / गाथा ||२९०-३२६/२९१-३२७]],
निर्युक्तिः [२८०...३०९/२८०-३०९],
अध्ययनं [१०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र-४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्री उत्तरा०
चूण
१०
पत्र
॥ १९०॥
ज्जकाल || 'पंचिंदिय० ' ॥३०२-३३६ ।। तिरिक्ख जोणिएस सत्तट्ठ भवग्गणाणि, 'देवणेरइएस० ॥ ३०३-३३६|| एक्केवकं भवग्गणं, एवं (भव) संसारे० ||३०४-३३८।। वृत्तं, एवमनेन प्रकारेण भवनं भूतिर्वा भवः, संसरणं संमृतिर्वा संसारः, भव एव संसारः भव| संसार:-नरकादि, अन्ते भवसंसारे संसरति परीति गच्छतीत्यर्थः, सुभासुभाणि सातअसातादीणि, क्रियते इति कर्म्म, जीवत इति जीवः, ५ मादी मज्जपमादादि पंचविधो, बहुशः बहुलो, अतः समयमात्रमपि प्रमादं मा कुरु, यद्यपि कदाचित् तन्मानुष्यं लभति तदापि 'लडूणऽवि माणु (सत्तणं) सं' ||३०५ -३३८ ।। वृत्तं तत्रापि आर्यत्वं दुर्लभं, क्षेत्रार्यत्वं रायगिहमगहचंपादि, जतो बहने दस्सुअमिलिक्खुया, दस्यति दस्सइति वा दस्यु:-चोरा, ते हि प्रत्यन्तवासिनो धर्माधर्म्मवहिष्कृता, 'मिलेक्खुया' म्लेच्छा अविस्पष्टभाषिणः अनार्यभाषाः, गम्यागम्य अपरिहारिणः शकयवनादयः, निःसंज्ञाः, तद्विवेन किं मनुष्यत्वेन ? 'लडूणऽवि आरिथत्तणं०' ।।३०६-३३८।। पुच्बद्धं कण्ठयं, विकलानि इन्द्रियाणि यस्य स भवति विकलेन्द्रियः 'दीसति' प्ति प्रत्यक्षमेव दसिंति, अपूर्णेन्द्रिया एव जायमानाः, जाता अपि च व्याध्यपराध्यादिभिरुपक्रमविशेषैर्विनाशमिन्द्रियानि प्राप्नुवन्ति इत्यतः 'विगलिंदियता हु दिस्सह' अतो धम्मस्स अजोगा, तं जाव अविकलेदियणीरोगो ताव समयं गोथमा 'अहीणपंचिंदियत्तंपि से लभे० ॥३०७-३३०॥ वृत्तं, यद्यपि अहीनेन्द्रियत्वं लभ्यते, तथापि 'उत्तमधम्मसुती हु दुल्लभा' उत्तमा-अनन्यतुल्या सर्वज्ञोक्ता धर्मस्य श्रुतिः, श्रवणं श्रुतिः, 'कुतित्थिणिसेवते जणे' तीर्यते तार्यते वा तीर्थ, कुत्स्यानि तीर्थानि शाक्यादीनां तान्येव तु निषेवते भूयिष्ठो जनो इत्यतः 'कुतित्थिणिसेवए जणे', अत इदमस्मदीयं तीर्थं संसारार्णवतारणार्थमेव, गाहा, समयं गोयम मा प्रमादये 'लडूणवि उत्तमं सुई सद्दहणा पुणरावि दुल्लहा । मिच्छत्तणिसेवए जणे ० ||३०८-३३६ ॥ मिच्छत्तं विवरीतग्गहो जहा अधम्मे धम्म
[203]
पंचेन्द्रिय
काय
स्थितिः
नरत्वादि दुर्लभता
॥ १९०॥